SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ AI न च वाच्यं पौषधः पर्वानुष्ठान रूढ्या पर्वसु वर्तते इत्यादीमि | कर्तव्यतापि प्रोच्येत पर्वानुष्ठानमित्यादिभिः शब्दस्तहि न पौषधआगमो. वाक्यान्यभक्तार्थकादीनां पर्वस्वेव कर्तव्यतां नियमयन्तीति घेतावता गौणकारणानां कारणताया निषेधस्याभाववत् । परामर्शः द्वारककृति क्रिया नियममपोह्य पर्वकर्तव्यता नियन्तव्येति। यत प्राक्तावद् चतुर्दश्याद्यतिरिक्ततिथिष्वभक्तार्थकादीनामकर्तव्यतासिद्धिपदसन्दोहे व्युत्पत्तिरूपमेव तदिति नैणां कर्त्तव्यता पर्वसु तेन शक्या। वीमासादयेदिति । ननु भवद्भिः प्रकरणविरोधेन प्रति॥१६७॥ KI तस्वसः पर्वत्वमपि धर्मोपचयहेतुत्वेन व्याख्यातं, न त्वष्टम्या- नियतदिवसादीन् व्याख्याय चतुर्दश्यादीनि सूत्राणि दित्वेन । ननु पर्वाणि चाष्टम्यादय इत्युक्तमेव । सत्यमुक्त, विपर्यस्य च पर्वस्वष्टम्यादिष्वेव परिपूर्णः पौषधः कार्य किन्तु तासु नियमकर्तव्यतार्थ, अन्यथा तु व्युत्पत्तावेव इति व्यवसितं, परं ग्रामेशगृहपानीयेमूनां ग्रामप्रवेशस्य तिथीस्ताः समाविशेरन् । यदि च पर्वानुष्ठानमित्यादिमात्रे- दौलभ्याभानमित्याभाणकः सत्याप्यते । यतः किञ्चिदप्याणापर्वसु निषेधोऽभक्तार्थकादीनां प्रतिपाद्यत तर्हि 'अष्टौ साधु- गमवचनं तादृशं नोद्यते, येन पर्वणां स्यात्परिसङ्ख्यानभिरनिशं मातर इव मातर प्रवचनस्य । नियमेन न मोक्तव्या मिति। तदन्तरा च पूर्वोक्तो व्यवसायोऽन्धकारनृत्यमेवानुMI इत्यादि वचांस्यवलम्ब्य सामायिकादिवतां साध्वनुष्ठानमिति कुर्वीत । ननु चतुर्दश्यादयः अष्टम्यादयश्चेति वचाभ्यां न निषेध्यमेव, न चादो दुराग्रहग्रस्तानामपि सम्मतं । ततश्च 'गौण- सोऽशक्य इति चेत् । सत्यं, परमादिशब्दावरूद्धत्वात्तयोः मुख्ययोर्मुख्येनैव व्यपदेश' इतिन्यायेने दयः साध्वनुष्ठानमिति परिसङ्ख्यानमन्तरेणेयत्ताऽवधारयितुं कथं शक्येत? । ननु प्रोच्यते, तथैवात्रापि पर्वस्वष्टम्यादिष्यभक्तार्थकानां नित्य- सूत्रकृतादिषु चतुर्दशी'त्यादिना, श्रीयोगशास्त्रादिषु N ॥१६७॥ T
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy