SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ भागमोद्वारककृति पौषधपरामर्शः KI सन्दोहे ॥१६६॥ विरुद्धाविति न चिन्त्यं, यतस्ताभ्यां भाष्यकाराणाम- अपि सर्वगुणध्येयत्वाद्देशविरतेः सिद्धाः सन्तो नियम्यन्ते भिप्राय आविष्कृतः। यस्माद् भाष्यकारैश्चरितानुवादा- पौषधदिनेष्विति सुदृशां नूतनमिति । न च शङ्कयं यत् दिप्रसिद्धाऽष्टम्यादिका चतुष्पर्वी कण्ठेनोक्ता, पश्चात्त्वन्य- | यथा नियतप्रमाणानां कायोत्सर्गेऽधिकस्य तस्याविधितमामिति बहुतिथिमध्यवर्तिनी तिथिगृहीता, तत्फलं भावस्य निषेधाय क्रियते एव, न चैतावता स्थानाद्यनियमानियमाभ्यां कर्तव्यतायां पौषधस्य परिणामितं, भावस्यानुमतिर्मन्यते कैरपि, तद्वदेवात्राष्टम्यादिषु पौषधस्य परं खरतरापसदेन क्रियमाणस्य निषेधस्यापि तु गन्धोऽपि- विधेयतामङ्गीकृत्यापर्वसु तनिषेधे कथं सावद्यानुमतेः नास्ति । तथा च तत्पाठः-'अन्यतमां चेति प्रतिपदा- प्रसङ्गः? इति । यतो ये नियताः कायोत्सर्गास्ते प्रायश्चिदितिथि, अनेन चान्यासु तिथिषु अनियमं दर्शयति,. तरूपाः, प्रायश्चित्तपतिपत्वा च प्रायश्चित्तविधौ न न्यूनानावश्यंतयाऽन्यासु कर्तव्यः, अष्टम्यादिषु तु नियमेन धिक्यं कार्यमिति विद्वत्पार्षद्या विदन्त्येव । तत एव कार्यः' हारिभद्यां तु समान एतेन पाठः, परं तत्र तु शास्त्रकारैरप्युद्योतकराणां 'चंदेस निम्मलयरे'त्यन्तमेवाम्नातं नावश्यंतयेत्यादि वाक्यमेव नास्ति । किञ्च-नकारस्या- तत्र चिन्तनं, परं ये कायोत्सर्गा ज्ञानाचाराधनाप्रयोजना व्ययत्वेऽपि विशेषणं भावप्रत्ययं च कुर्वन् स खरतरा- यथाधिक्यं लाभ एव मतो, लोकोद्यतकराश्च न तत्र पसदो न केन शिक्षणीयः स्यादिति । अन्यच्च पाण्मासिक खण्डनीया इति खाद्यावमानां कायोत्सर्गादिदृष्टान्तबलेनाआहारत्यागस्तीर्थसिद्ध इति पर्वादिदिनेन नियम्यते शेषत्यागा पर्वपौषधप्रतिपत्तेनिषेध आकाशकुसुमोद्भवायते इति । A ॥१६॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy