SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ सन्दोहे आगमो A तस्त्वेषा समग्रापि चर्चा तुषकण्डनमेवानुकरोति, यतश्च- | साधुमूलेऽवतिष्ठन्ते, पारणकाले च संदेशयन्ति पारणाय A पौषधद्धारककृतितुर्दश्यष्टम्यादिनिर्देशः कुत्रापि न विधिवादसूत्रेषु, चरिता- पौषधस्य गुरुन् , तदा गुरुभिरारम्भसम्मतिवर्जनाय 'पुनः परामर्शः | नुवादोक्तं तु पुरुषविशेषकृत्यानुवादकं, न तु विधायकं, कर्तव्य' इत्युक्ते यदि पौषधाय तत्परा भवेयुस्तीपर्व॥१६५॥ ! न च तद्भलेनापर्वाभक्तार्थादिधर्माणां निषेधः कर्तुं शक्यः, | पौषधनिषेधकैः खरतरैराकाशमेवावलम्बनीय, अनिषेधानु आवश्यकादिषु शास्त्रेषु सामान्येनैव आहारादित्यागरूपस्य मत्या चाभीगेनैवात्मा लेपनीय इति । यच्च खरतरापौषधस्याभिधानादिति । ननु पौषधशब्दस्य पर्वसु पसदः कश्चित् 'नावश्यंतयाऽन्यासु कर्तव्य' इत्यस्य तत्त्वारूढत्वात् पर्वकृत्यत्वमायातमेवेति । चिरं जीव ताग- वृजिवाक्यस्य अवश्यंतया न कर्त्तव्योऽन्यासु तिथिष्विति मादिषु चतुर्दश्यष्टम्यादिषु प्रतिपूर्ण पौषधं पालयन्त जगादार्थ, तत्तु वैयाकरणापसदत्वं तस्य प्रकाश्य प्रकरणइत्युक्तत्वात् पुनरुक्तिपरास्तेऽवगम्या किं ? एतान्येव विरोधेनोभयपक्षीयानामपि तर्जनीय एव, पौषधस्तिथिचतुर्दश्यादीनि पदानि अभक्तार्थादीनां सर्वदा कर्तव्यतां मभिगृह्येति पौषधविधानरूपं प्रकरणं यतस्ततः खरतरागमयित्वा तैः श्रावकैश्चतुर्दश्यादिषु कृतः सम्पूर्णः पौषध पसदो निषेधकारकत्वात् प्रकरणविरोधेनोभयैरपि दण्ड्य इति बाधनायालं भवन्ति केन निवारणीयानि ? । तत्त्वार्थे | एव । न ह्यन्ये खरतराः स्वगच्छदुराग्रहबद्धा अपि विरोध तु 'तिथिमभिगृह्य'त्यवयवेन नैकस्यां तिथावनेकेऽभक्तार्थ- प्रकरणस्य कुर्वन्तमभिबृंहणीयेयुरिति । ननु टीकाकारावेव कादय इति स्पष्टं स्पष्ट्यत इति । नन्वैदंयुगीनाः पौषधिकाः | पौषधानुष्ठेयतामवीर्य नियमानियमप्रकाशकतया प्रकरण
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy