SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ भागमो द्वारककृति सन्दोहे ॥१६॥ समवायाङ्गे–'इयं च व्युत्पत्तिरेव प्रवृत्तिस्त्वस्य शब्दस्या- | तद्भिन्नास्वपि इष्टफलदायिन्याः पौषधक्रियायाः स्पष्टमव- / पोषधहारशरीरसत्काराब्रह्मचर्यव्यापारवर्जनेष्विति। किञ्च-यदि | लोकनात् , न च क्वाप्यन्यत्रापर्वसु कृतानामभक्तादीनां परामर्शः अपर्वानुष्ठेयताया निषेधार्थ व्युत्पत्तिरेवाश्रीयते तर्हि | प्रायश्चित्तं निषेधश्च । किञ्च-भवतामप्याचार्यैः पर्वाण्यधिकेवलाभक्तार्थकस्यैव ग्रहः स्यात्। एवं चानिष्टतममापद्यते- | कृत्याप्यभक्तादयः कार्यन्ते एव । ननु ते भिन्नभिन्नाभिधानेन यदपर्वदिनेषु अभक्तार्थकरणे महानपाय इति । यच्चा- न तु पौषधाभिधानेनेति। आदावेतच्चिन्त्यं तत्र, तथाकार्यमाणा न्यत्र शास्त्रेषु व्युत्पत्तिप्रवृत्त्योः पौषधभेदो न दर्शित अभक्तादयो धर्मपोषका न वा?। आये, द्राविडीप्रणामेनागतं । | इत्युच्यते । तन्न तात्पर्यज्ञवचन, सर्वत्रापि पौषधे आझरा- | पौषधत्वं, तन्मात्रार्थत्वात् पौषधशब्दस्य । परत्र तु जैनदीनां चतुर्णा त्यागरूप एव पौषधो व्याख्यायि तन्नान्तरा | धर्मतया तेषां कर्त्तव्या नैव तिष्ठेत् । ननु सर्वत्र शास्त्रेषु भेदमेनं भवतीति । न च वाच्यमस्माभिरपि नियमत- | पर्वसु प्रतिपूर्णपौषधस्याभिधानाचतुर्विधस्य तस्य समग्रस्थायैव सूत्राण्येतानि स्वीक्रियन्ते, विशेषस्त्वेतावान् यद्भवद्भिः पर्वसु निषेधः क्रियते इति । सत्यं, तत्तदधिकारेषु क्रिया नियम्यते, अस्माभिस्तु चतुर्विधस्य पौषधस्य | तथाकृतया वर्णितश्चतुर्विधः परं नैतावन्मात्रेण पर्वस्वन्यथाअष्टम्यादिष्वेव करणीयतां नियम्य अपर्वणि तस्य विधो नैव कार्य इति । यद्वाऽपर्वसु न चतुर्विधः कार्यः नियम्यते इति । सत्यं, दर्शितो नियमविधिः परं न पौषध इत्येवमपि च नियन्तुं शक्यं, शास्त्रोक्तीनां व्यवकेनाप्यनुमतः, प्रत्युत चरितानुवादेषु तत्त्वार्थभाष्यवृत्तिषु | हियमाणानां च विरोधापातस्य दुर्धरत्वादिति । वस्तु- HI N ॥१६४॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy