________________
॥२७३॥
म भगसहस्रं प्राक्, पश्चात्तन्त्रतां ययौ ॥७१६॥ नन्दायां सुगतः सक्त-स्तपो दुःखफलं जगौ। सक्तः शिष्येषु चित्राज्ञाः, A श्रमणधआलमो.
स्थाने स्थानेऽवमा व्यधात् ॥७१७|| सक्तः शौद्धोदनिौसे दृष्टकारितकल्पितं । विना शेषं हि खाद्य स, मांसमाह मसहस्री द्वारककृति- | निरुद्धचित् ।।७१८॥ मते शक्ताः परे तीर्थ्या, अवताराय सस्पृहाः। भवे त्यक्त्वा शिवं लब्धं किं न्यून सङ्गचक्रिणः १ ॥७१९॥ सन्दोहे INI असून् हिनस्ति सक्तोऽङ्गी, मृषाभाषां मुषिक्रियां। मैथुनं कृषिकर्मादि. करोति न च लञ्जते ॥ ७२० ॥
KI वे सक्तो मृगो नष्टस्त्विङ्लोल्याच्छलभः खगः। द्विरेफो गन्धतो मीनो, रसात् स्पर्शाकरी सजन् ॥ ७२१ ॥ | मोक्षादन्यत्र वान्छा न, नेच्छा सर्वज्ञभाषितात् । शुधरूषा गुरुपादेभ्यः, सक्तः श्राद्धी वधार्थयोः ॥ ७२२ ॥ सर्वज्ञोक्तिसुधापीना, लीना आगमसङ्ग्रहे । हीना हिंसार्थयुग्मेन, श्रमणाः सन्जन्ति मोहतः ॥ ७२३॥ जिनबिम्बप्रतिष्ठायां, मन्वानाः पदमव्ययं । मुह्यन्ति जन्तवस्तस्यां, ध्यात्वा निजगुरूत्सृताम् ॥ ७२४ ॥ संघे कुले गणे गच्छे, सक्ता नैके कुसाधवः । शास्त्रोक्तीर्व्यर्थयन्तः किं, नेक्ष्यन्ते दुष्षमावलात् ? ।।७२५।। श्रीमतो वीरनाथस्य, शासने निह्नवोद्भवः । दुष्षमाकालमाहात्म्या-द्यत् सक्ताः प्रायशो नराः ॥७२६।। आश्चर्यमपि नाश्चर्य, साधुवेषभरा यतः । सङ्गे सक्ता
अधर्माणः, पूज्यन्ते तद्गणाश्रितैः ॥७२७॥ चैत्यान्यालम्बनीकृत्य, परिहत्य मुनिव्रतं । प्रपन्नाश्चैत्यवासित्वं, सङ्गतः साथII वोऽधमाः॥ ७२८॥ अनाचाररताः सनात. साधसन्ततिरोषिणः। घाताय शासनस्यैते. प्रयतन्ते पदे पदे ॥७२९।। सेवामा
यतनस्यैते, कुर्वतः श्रावकान् परान् । वारयन्ति बलात्कार, सङ्गात् कृत्वाऽध्वन”च्युताः ॥ ७३० ॥ राजादीनां बलं लात्वा, प्रवेशं नगरे सतां । रोर्बु सङ्गात् प्रवर्तन्ते, ते दुर्नयरिरक्षवः ॥ ७३१॥ चैत्यद्रव्यपरीभोगे, सङ्काशवत् फलं कटु । जानते न
INI
॥२७॥