________________
आगमो सत्तचित्तयाए केइ पाणी तमेव भावंतरमच्छिहिअ अट्टद- | गोअमा! एवं वुच्चइ-जहा ण गोअमा ! समुत्तत्थोभयं पंच- IN
सामायिके द्वारककृति-IN
हट्टज्झवसिए किंचि कालं खणं विरतेजा, ताहे तं तस्स | मंगलं थिरपरिचिअं काऊण तओ इरिआवहिअं अहीए, IKI र्यास्थानसन्दोहे फलेण विसंवएजा, जया उण कहिचि अण्णाणमोहमाया- से भयवं! कयराए विहीए तमिरीआवहिअमहीए ?
निर्णयः सदोसेण सहसा एगिदिआणं संघट्टणं परिआवणं वा कयं गोअमा ! जहा णं पंचमंगलमहासुअखंधंति (१९-२०) ॥१०॥
हवेजा तया य पच्छा हा हा हा दुट्ठकयमम्हेहिंति घणराग- तदेवास्यानुष्ठानविषयतायाः प्रतिपादकं श्रीहारिभद्रीयं दोसमोहमिच्छत्तण्णाणंधेहिं अदिट्रपरलोगपञ्चवाएहिं कुरकम्म- श्रीदशवैकालिकवृत्तिवचश्च (२) 'ईर्यापथप्रतिक्रमणमकृत्वा निग्धिणेहिंति परमसंवेगमावम्णे सुपरिप्फुडं आलोइत्ताण निदि- नान्यत्किमपि कुर्यात् तदशुद्धतापत्तरिति । अत्र श्रीमहानि. ताणं गरहित्ताणं पायच्छित्तमणुचरित्ताणं निस्सल्ले अणाउल- शीथसूत्रवचने 'किंची चिइवंदणे त्यादिना यावन्तः समाधि| चित्त असुहकम्मक्खयट्ठा किंचि आयहिचिइवंदणाइ अणुढेजा हेतुकाः क्रियाविशेषास्ते सर्वेऽपीर्यापथिकीपतिक्रमणमन्तरा तया तयट्ठ चेव उवउत्ते से हवेजा, जया तस्सणं परमेगग्गचित्त- नैकान्तेन समाधिहेतुका इति निर्णीय तदप्रतिक्रामकाणां समाही हवेआ, तया चेव सव्वजगजीवपाणभूअसत्ताणं आतदुःखाताध्यवसायिता क्रियाफलविसंवादश्च स्पष्टतजटिफलसंपत्ती हवेजा, ता गोअमा! अपडिकंताए योक्तौ । न च सामायिकार्थी समाध्यनाकासी आध्याइरिआवहियाए न कप्पइ चेव काउं किंचिवि चिइवंदण- नफल विसंवादेप्मुश्च कादाचिदपि स्यात। अन्यच्चैतदपि सज्झायज्झाणाइअं फलासायमभिक्खुगाणं, एएणतुणं स्पष्टीकृतं यदात्महिताय चेचैत्यवन्दनाद्यनुष्ठानं तदा निःशल्ये- IN ॥१०६॥