SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आगमो किन्त्वावश्यकीयार्यरक्षितचरितोक्र्वन्दनादिसाध्वाश्रयादिप्र- | तन्न शास्त्रानुगतमिति, ततोऽत्र किं प्रमाण वाच्यं ? शास- सामायिकेतिबद्धैवेति श्रद्धेयं सुधीभिः । नानुसारिभिरिति चेदत्रोच्यते-प्रथमं तावत् श्रीमहानिशीथ- र्यास्थानद्धारककृति-N अत्रोत्सूत्रं भवेत् किश्चिद् , दृब्धे मध्यस्थया दृशा । | सूत्रवचः (१)-से भयवं ! जहुत्तविणओवहाणेणं पंचमं A निर्णयः सन्दोहे IN आगमोक्त्येकरागेण, प्रमााद्रियतां सुधीः ॥१॥ | गलमहासुअवंधमहिन्जिताणं पुव्वाणुपुव्वीए पच्छाणुपुवीए अणाणुपुव्वीए सरवंजणमत्तबिंदुपयक्खरविसुद्धं थिरपरिचिअं वेदर्षिनिधिराजाब्दे, पौषशुक्दले तिथौ। एकादश्यां जगा- काऊण महता पबंधेण मुत्तं अस्थं च विण्णाय तओ णं किमहीवेत-दानन्दोदधिरादराव ॥२॥ इति ईर्यापथिकानिर्णयः। एजा ? गोयमा ! इरिआवहिरं, से भयवं ! केण अहणं एवं | वुच्चति जहा णं पंचमंगलमहासुअखंधमहिन्जिताणं पुणो सामायिकर्यास्थाननिर्णयः (२०) इरियावहिअं अहीए ? गोअमा ! जे एस आया गमणाग वीरं नत्वा प्रतिक्रान्ते-रीर्यायाः स्थाननिर्णयः। मणाइपरिणामपरिणए अणेगजीवपाणभूअसत्ताणं अणोवउत्तपमत्ते ___ युक्त्यागमाभ्यां क्रियते, सुश्राद्धानां हितोद्यतैः ॥१॥ | संघट्टणअवद्दावणकिलामणं काऊण अणालोइअ अपडिकंते ननु श्रीजैनशासनानुसारिभिः श्रावकैरावश्यकादि- चेव असेसकम्मक्खयट्ठयाए किंची चिइवंदणसज्झायज्झाणा क्रियां कुर्वाणैः सामायिकाङ्गीकारे मागीर्यापथिकीपतिक्रमणं | इएसु अभिरमेजा तथा से एगग्गचित्ता समाही भवेज्जा क्रियते। तत्र खरतरसन्तानीयैः प्रेयते यदुतवं यत् क्रियते । न वा, जओ णं गमणागमणाइअणेगअण्णवावारपरपरिणामा ॥१०५॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy