________________
निर्णयः
आगमो- IN/ पूर्व क्रियमाणाया ईयापथिक्यास्तद्वाक्यस्य वा बाधकं । | नन्तरीयेर्यापथिकी वन्दनाया अक्तिनत्वात् तत्प्रतिबद्धैव ।
ईपिथिका
का द्धारककृति- उत्तराध्ययनगतस्य तु पाठस्य सम्यक्त्वपराक्रमस्य साधु- तथाच 'इरियावहियाए अपडिकंताए न किचिवि काउं सन्दोहे
श्राद्धसाधारणतया श्राद्धानालम्बनोक्तिया॑न्ध्यमेव वक्तुळ- कप्पई' 'ईपिथिकीमप्रतिक्रम्य न किश्चिदपि कुर्यात्
जयति । 'सड्ढी सामायंगाणि एगरतं न हावए' इत्यादी- तदशद्धतापत्ते रिति प्रामाणिकवाक्यचक्रस्य चक्रवर्तित्वेन ॥१०४॥
नामनेकेषां श्राद्धालम्बनानां सूत्राणां तत्र तत्र प्राचुर्येणोप- चतुरन्तप्रभुतया वर्तित्वे न किञ्चिदपि स्याद् बाधकं लम्भात्। पञ्चाशकचूयादिप्रतिपादकमुनीनामप्रामाण्यं न कथ- शुभदृशां सुदृशां । अत एवाभयदेवमूरिसामाचार्यो ईर्याञ्चनापि सम्पादयितुं शक्यते विरोधमन्तरा। विरोधश्च पथिकी प्रतिक्रम्य सामायिकोच्चारः स्पष्ट एवं प्रतिपा परिहतावाग्रहस्य दूरापास्तप्रसर एव । महानिशीथादिवाक्यनां न च वाच्यं नियमानङ्गीकारे क इवातिचारस्तदभावे तु पूर्वतमकालीनानाममान्यता मिथ्यामूलिकैव, कथमन्यथा- केयं प्रायश्चित्तरूपेर्यापथिकीति । पौषधोच्चारादर्वाक् भवता ऽबाध्यं बाधयितुमुद्यतो भवेद्भवभीरुः । तथा च हृदय- तदभावेऽपि तदिष्टेरर्धजरतीयमालम्बते। भवन्मतं ननु मिदमत्र यदुत-आवश्यकमहानिशीथदशवकालिकभगवत्या- पौषधग्रहणायागते प्रतिक्रान्तायामीर्यापथिक्यां तद्भावापगमे दिसूत्रपश्चाशकचूादिप्रामाणिकाग्रेसरमुनिप्रवरवाक्यप्रामा- सामायिकोचारपरिणामे कैव दशां भवतां, पौषधसामायिके । ण्यात् प्राकू सामायिकात् ईर्यापथिकीपतिक्रान्तिरभ्युप-च स्पष्टमेव न पश्चादीयोक्तिर्भवतामिति । सहचरितन्यायेन गन्तव्या, अभ्युपगन्तव्या चावश्यकायुक्ता सामायिकाद- | सामायिकात् पश्चात् क्रियमाणाया ईर्याया न तत्प्रतिबद्धता,
॥१०४॥