SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ म आदीनां वच आदिभिः करणादीनां करणादिमिश्च । न | मात्, विधिरेव तथा प्रतिक्रान्तिर्वन्दनादाविति । न सा तत्र पर्यापथिका आगमो. चोक्तो भवदभिमतोऽपि क्रमस्तत्र, मुखवखिकाप्रत्युपेक्षणा- | विधिव्यतिरिक्ता चरित्रानुवादमात्रालम्बना । सिद्ध हीर्या- A निर्णयः द्वारककृति दिविधेस्तत्र स्पष्टतयैवानुक्तेः । तथा च नावश्यकादिवाक्यं । पथिकीपतिक्रमणे पश्चात् सामायिकात् , विशेषवाक्यता सन्दोहे सामायिकयावद्विधिप्रतिपादक। किन्तु गृहसाधूपाश्रयर्द्धिमा- | विधिवाक्यता च आवश्यकादीनां स्यादत्र । ततश्चान्येषां सानृद्धिप्राप्तसामायिककारकश्राद्धानां सामायिकपाठदर्शकम् । सामान्यवाक्यतया चरितानुवादतया च बाध्यता स्यात, ॥१०॥ अत एव 'जाव नियम जाव साहू पज्जुषासामि' इत्यन्तं क्व- न च तदेव विवादास्पदतया महानिशीथादिवाक्यैर्विरोधाचित्, क्वचित् 'दुविहं तिविहेणं' इत्यन्तं, क्वचित्तु 'वोसिरा- | दिना अपाकरणिकत्वात् यावद्विधित्वानभ्युपगमात् सिद्धं । मी'त्यन्तं सामायिकसूत्रं । ततश्च सामायिकपाठभेददर्शनेन तथा चास्य न विशेषवाक्यता विधिवाक्यता वा न च । तस्य सार्थकता, न तु विधिदर्शकतया। तथास्ये च तथा सति महानिशीथादीनां तदितरतेति स्पष्टैवान्योन्यातदतिरिक्तकरणे भवतामेव विधिवाक्यप्रकोपापत्तेः । श्रयताऽपि, तदसिद्धौ तदसिद्धेः तत् सिद्धथनन्तरीयकतया ईर्यापथिकीप्रतिक्रान्तिस्तर्हि वन्दनाप्रतिबद्धति कुतो निश्चि- च तत्सिद्धेः । अत एव समानोद्देश्याभावात् , कैव सामान्यतिरितिचेत् ?, आर्यरक्षितसूरिवृत्तान्ते ढड्ढरश्रावक आर्यरक्षि- विशेषविधिचरितानुवादवाक्यतया बाध्यबाधकमावतापि। नहि तमित्रैस्तथाकरणात् , तथाकरणेऽपि सूरिभिरभिनवश्राद्धत- | 'इवर्णादेरस्वे स्वरे यवरल'मित्यस्य 'हदिर्हस्वरस्य'ति बाधकं । याऽलक्ष्यमाणत्वात् , श्राद्धावन्दनकरणेनैव तस्य तथात्वावग- | तथाऽत्रापि वन्दनप्रतिवद्धेर्यापथिकीदर्शनं न सामायिकात् II ॥१०३॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy