SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आगमो द्वारककृति सन्दोहे ॥१०॥ सामायिकादनन्तरं गमनायभावेन बन्दनालोचनादि क्रिया- कविधेर्विधित्वाद् विधिवाक्यस्यैव बलवचं स्वीकार्य, INोपथिकाकरणे कैवेर्यापथिकीति? स्यादाशकति जगाद तामाचार्यः, | अन्यथा स्थूलभद्रवत् सस्त्रीकवसतिवासस्यापनीपोत कर्त निर्णयः परं नैतावता कार्या नादौ सा, अत एव पञ्चाशकचूनौं व्यता न तु भावाप्रतिबद्धवसतिवासस्य । उत्तराध्ययअर्थदीपिकावृत्तौ धर्मरत्नवृत्तौ सङ्घाचारवृत्तौ प्रतिक्रमण- नवाक्यस्य तु साधुमूलसूत्रत्वेन श्रावकविधावनुपयुक्ततरत्वात् गर्भादिषु चोदितिरीर्यापथिक्याः सामायिकस्यादौ। ननु पश्चाशकचूादीनां च प्रकीर्णकत्वेन पाश्चात्यमनिप्रणीकथं सोक्ता प्रसिद्धापि? चेत् , विप्रतिपत्तिनिरासाय, आव- तत्वात् मूलत एव न पूर्वमुनिवाक्यबाधनसामर्थ्य मिति नैव श्यके श्रीआर्यरक्षितानुकरणार्थ पुष्कलिश्रावकस्यान्यक्रिया- कथञ्चिदपि युक्तिव्रततिमारोहति प्रागीर्यापथिक्युक्तिवल्ली। विधानाभावात् पौषधिकेन सह वार्तालापमात्रविधानपयो उ०-तथाविधस्यासत्यतमस्य कुयुक्तिविषपूर्णस्य व्युद्जनस्यासिद्धत्वात् । तदवत्यैदम्पर्य पौर्वापर्येण सुधीभिः ग्राहिततमस्य वचसः श्रयणेपि पापापत्तेः। यतो न श्रद्धया कार्या चादौ सामायिकस्येर्यापथिकीति शं । न च | ताबदसिद्ध साधनाय बाधनाय वा प्रभवति, न चेर्यावाच्यं महानिशीथदशकालिकादिवाक्यानां सामान्यत्वात् प्रतिक्रान्तिः कुतोऽपि सामायिकप्रतिबद्धतया सामायिआवश्यकादिवाक्यानां विशेषत्वात् विशेषेण सामान्यस्य कानन्तरं कर्त्तव्यतया सिद्धा, न चानन्तरोक्तिः प्रतिबन्धदर्शिका, बाधनात् भगवत्यावश्यकोक्तढड्ढरशङ्खपुष्कल्यादिश्राद्ध- अभक्तार्थादीनां पौरुष्येकाशनादिभिः स्थूलमृषावादादिविर- ॥१०२॥ कृतेयोपथिक्याचरितानुवादत्वात् आवश्यकायुक्तसामायि- तीनां स्थलहिंसादिविरतिभिः प्रतिबन्धापतेः । स्याच मन
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy