________________
आगमो
द्धारक कृति
सन्दोहे
॥ १०१ ॥
-
क्रियेति । सिद्धं अनिबन्ध ईर्यापथिक्याः सामायिकक्रियाया | गतता । न चः साधूनां षड्विधावश्यकरूपप्रतिक्रमणादौ सामायिआदौ प्रसिद्ध नुरोधेन, नत्वक्रियमाणत्वात् । तत्र मुख- कायादावीर्यापथिकी न च सर्वसावद्यत्यागरूपसामायिको चारवस्त्रिकाप्रत्युपेक्षणसन्दिशनस्थापनानां सामायिकोच्चारणस्यादौ स्यादौ साधुभिः क्रियते केवलः स्तुतिरूपः चतुर्विंशतिस्तवः, तत्र क्रियमाणानां पश्चात्क्रियमाणानां च स्वाध्यायसन्दिशनकरणोप- वर्धमानस्तुति भिर्देववन्दनस्य सकल समाजसिद्धत्वात् । ततश्चोवेशनसन्दिशनस्थापनाना मुभयसम्मतानामप्यनिबन्धादकरणा- तराध्ययनोक्तेर्यापथिकी चतुर्विंशतिस्तवोपलक्षिता श्रावक पत्ति । अत एव च सर्वत्र सामायिकोच्चारानन्तरमेवोदितं यदुत सामायिकस्यैवादौ महानिशीथेपि 'चिइवंदणसज्झायावस्स ये'एवं कृतसामायिकः सामायिकं करोति 'करेमि भदन्ते' त्या- त्यत्रावश्यकादौ ईर्यापथिक्युक्तिः श्रावकाश्रितैवेति ध्येयं । द्युच्चार्येत्यादि । तथाच न तत् सामायिकयावद्विधिप्रति साधूनां प्रतिक्रमणादौ देववन्दनस्यादावेवेर्या प्रतिक्रान्तेः पादकं वचनं, किन्तु साधुसामायिकसूत्रात् श्रावकसामा- श्रावकस्य तु सामायिकोच्चारस्यादावेव सा । न च वाच्यं किसूत्रस्य पाठभेदादिमात्रदर्शकं । अत एवोत्तराध्ययन- कथं तर्हि पश्चात् ईर्यापथिकीप्रतिक्रान्त्युक्तिः ९ । यथाहि बृहद्वृत्तौ 'सामायिकं च प्रतिपत्तकामेन तत्प्रणेतारः स्वोतव्याः आवश्यके कालग्रहणमृतकपरिष्ठापनागमनचैत्यादावादावीर्याते च तत्त्वतस्तीर्थकरा इति चतुर्विंशतिस्तवेन तत्स्तुतिमाहेति पथिक्याः उभाभ्यामपि क्रियमाणाया अनुक्तावपि कालवाक्येन सामायिककरणस्यादौ यो दितेर्यापथिकी सा न मण्डलागतस्य उक्तेर्यापथिकीप्रतिक्रान्तिः सा गमागमाद्यविरोधभागू । षड्विधावश्यक साहचर्याच्च तत्रापि श्रावकविधि भावेनानापन्नेतिहेतुना, आविर्भावितश्च तत्रैव स तथात्रापि
|ईर्यापथिका
निर्णयः
॥१०१॥