SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ आवश्यके उत्तराध आगमो• ISI विधाः । मनसो विस्तृताद्वोधाच्छिद्यन्ते नान्यथा पुनः ॥२१॥ | आवश्यकादौ क्रियाया आदौ नेर्यापथिकीप्रतिक्रमणनिबन्धः, इपिथिकाद्धारककृति- Mil सर्वेषामर्हतां बोध, एवं सर्जिनेश्वरैः। स्यात्कर्तुमत आम्नातं, प्रतिक्रियमादौ तस्याः क्रियमाणतायाः स्वयं सिद्धत्वात् , INI निर्णयः ज्ञानं मनोविबोधकम् ॥२२॥ एकरूपममिश्रं यत्, स्यात् महानिशीथे ईर्यापथिकीप्रयोजनं दर्शयता तयैव क्रियासन्दोहे परेण तु केनचित् । तद्वस्तु केवलं प्रोक्तं, लोकव्यवहार- | मात्रस्य शुद्धिप्रतिपादनात् । दशवकालिकचूलिकावृत्तावपीद॥१०॥ संश्रितैः ॥२३॥ तथाऽत्र यन मिश्रं स्या-दज्ञानांशेन | मेव जगाद सरिः। अत एव अनुयोगद्वारेघद्देशादिविधी केनचित् । तदेव केवलज्ञान, प्रोक्तं भव्याब्जभ देवसिकादिमतिक्रमणकालग्रहणायन्मत्यादीनि चत्वारि, क्षायोपशमिकानि तत् । ज्ञानं स्याद्देश| तस्तत्र, ज्ञानं पूर्ण तु केवलम् ॥२५॥ समूह ज्ञानानां प्रतिपदममुं | . नुयोगारम्भादौ नैवारम्भकालीनोक्तेर्यापथिकी। ढड्डरश्रावकेण || सजनगणः, समादायात्मानं सुगतमतमाश्रित्य सुमनाः । स | | पुष्कलिना च यथाक्रमं आवश्यके भगवत्यां च कृता । तोषं धर्माणां प्रवितरतु पदानां शुचिविधि, सदानन्दाब्धौ | सेति यत् प्रतिपादितं तत् ज्ञापयति-उपाश्रयप्रवेशे एव म स्यादनुसमयमाप्तोदितविधेः ॥२६॥ इति ज्ञानपञ्चविंशतिका॥ कार्येर्यापथिकी। अत एव च कृतसामायिकस्य परः शतशः पदेभ्यो मुनिसमीपमुपागतस्य श्राद्धस्यापि नोदिता ईर्यापथिकानिर्णय ः (१९) तत्प्रतिक्रान्तिरावश्यके । न च साधोरिव कृतसामायिकस्य नत्वा नाभिसुतं शक्र-श्रेणिपूज्यं सुधागिरम् । श्राद्धस्य हस्तशतादतिरेकेण गमागमे 'अरिहंतसमणईर्यापथप्रतिक्रान्ति-निर्णयोऽथोच्यते मया ॥१॥ । सेञासु' इत्युक्तेः विनर्यापथिकी शुद्धथति काचिदपि ॥१०॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy