________________
आगमी
झानपश्चविशतिका
द्वारककृति सन्दोहे
॥२९॥
ज्ञानं लोकैरपीष्यते । मतिनाम्नाsत एवाप्तैरायं ज्ञानं | वाच्यं, यदतीन्द्रियसाधितम् । परमानसमुद्भूत-मानरूपं प्रकीर्तितम् ॥५॥ श्रुतं शब्दोत्थितं ज्ञानं, मतं न चान्यथा ॥१३॥ जीवाः पुण्यं च पापं च, श्वभ्रं स्वर्गः शिवं
श्रवणसम्भवम् । लोके न परमस्त्यत्र, मतेभिनत्व- | समम् । श्रद्धेयं श्रुतवाक्येन, जिनप्रामाण्यमाश्रितैः ॥१४॥ | साधनम् ॥६॥ मतेः प्रामाण्यमितरच्चेन्द्रियाणां गुणदोषतः। प्रकृष्टपुण्यपापानां, कृतानां फलमाप्यते । प्रकृष्टसुखदुःखानां, श्रुतेर्गुणाच्च दोषाच, स्यान् मानतेतरे मतेः ॥७॥ वक्तुर्गुणांश्च
| स्थानान्येत्यसुभिः स्वयम् ॥१५॥ परं नाज्ञानतो भोगे, दोषांश्चाश्रित्य लोकेन सम्मते । मानतेतरते यस्माच्छ्रुतं | हर्षः खेदोऽथवा भवेत् । ततोऽतीतभवे वृत्तं, यत्तज्ज्ञेयं वक्तृसमुद्भवम् ॥८॥ परं वक्तृविवक्षाया, ज्ञानाय बहुधा | जगद्वितम् ॥१६॥ तदेवं तृतीयं ज्ञानं, रूपिद्रव्यावमताः। सङ्केता लौकिकैर्विज्ञेस्तेपि तेषां मते श्रुतम् | बोधकम् । तदेवावधिनाम्ना ज्ञैराख्यातं शास्त्रसन्ततौ ॥१७॥ ॥९॥ परं लोकोत्तरे मार्गे, केवलज्ञानभास्वता। जगदा- | तज्जातीयं मनुष्याणां, तिरश्चां चापि यद् भवेत् । ऊनं लोक्य सर्वज्ञैर्यदाख्यातं श्रुतं तकत् ॥१०॥ जिनो भूतोऽस्ति समं बृहद् वापि, तदप्यवधिरुच्यते ॥१८॥ मुनीनामन्यभावी वा, न यो नाख्याति देशनाम् । जीवादितत्त्व- क्षेत्रेषु, स्थितानां सर्ववेत्तणाम् । निराकार्यः संशयो यस्तु
विषयां विज्ञाय केवलाचिषा ॥११॥ जीवादीनां जिनो- | र्यज्ञानानिवार्यते ॥१९॥ अनागमाः सुरा येन, तेषां । क्तानां, प्रामाण्यस्य विनिर्षयः। जिनस्यैव समास्थाय, संशयभेदनम् । सर्वज्ञो मनसा कुर्यात्, सम्बुध्यन्ते सुरा
प्रामाण्यं नान्यथा पुनः ॥१२॥ अतः पृषक् श्रुतं | स्ततः ॥२०॥ मुनीनां पूर्वधारित्वात् , संशयाः स्युस्तथा
॥९९॥