SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ IN शानपञ्च आगमो. द्धारककृतिसन्दोहे विंशतिका ॥९८॥ बोधेदौलभ्यमनन्तसंसारपरिभ्रमणं च भवेत् , तर्हि निह्व- वोक्तिरविरुद्धा। श्रीसमवायाङ्गे नन्दीसूत्रे द्वादशाङ्गया विरावचूडामणेर्भगवद्वीरसार्वझ्यापलापिनः कथं न तत्सर्वमिति ? धनायाः फलमुपदर्शयता त्रिकालमपि संसारानन्त्यं दशित। ____ सत्यं, अन्तर्मुहूर्तकालेनान्तकृत्केवलित्वलाभवतो मिथ्या- मलयगिरिभिश्च जमालिदृष्टान्तीकृतः। फलदर्शकसूत्राणां दृष्टयनन्तानुबन्ध्युदयवत आपत्त्या भवने क्वचिदपवाद- प्रकृष्टापत्तिफलदर्शकत्वात्तद्वाक्यानां तथात्वमविरुद्धमेव ॥ तया सम्पत्त्या न भवेदपीति मागुक्तं मा विस्मार्षीः। इति उत्सूत्रभाषणफलम् । जमालेन नियतोऽनन्तसंसाराभावः, श्रीवीरवत् चतुष्पञ्चदेवतिर्यङ्मनुष्यभवाः . स्थूला अपि ' वनस्पतिकालस ज्ञानपचविंशतिका (१८) मानान्तरत्वान्नारकत्वस्य न काप्यनुपपत्तिः। किन्द- प्राणानां धारणात प्राणी. जीवोपि माणशरणावाखामाभवग्रहणेन भववत् विशिष्टभवानां ग्रहणे. नायुक्तं । यथा विकाः साधनोत्थाश्चेति प्राणा द्विधा पुनः ॥१॥ आत्मनों ज्ञानाद्यत्कृष्टाराधनायां श्रीभगवत्यां 'अत्थेगइए दोचेण ज्ञानरूपत्वाज्ज्ञानं प्राणाः स्वभावजाः। अतस्ते चेतनाः प्राणा भवग्गहणेणीति, यथा च पर्युषणाकल्पे पर्यन्ते ' अत्थेगइए नांशादत्र जडाश्रयः ॥२॥ इन्द्रियाणि बलान्यायुःश्वासश्चेति दोच्चे भवग्गहणे'त्ति । न चोत्कृष्टाराधनादिमतां नरगतिर्न दशाप्यमी । औदारिकादिदेहाना-माश्रयेणैव नान्यथा ॥३॥ चान्यत्र सिद्धिरिति विशिष्ट एव द्वितीयो नरभवस्तत्र ज्ञानादिभावतः सिद्धाः, प्राणिनो जीवतत्त्वगाः। यत्र देहादि गृहीतः, तद्वदत्रापि ग्रहणं कृत्वा जमालेरनन्तसंसारप्रभ- | तेषां स्याद्, यद्धेतुः प्राणधारणे ॥४॥ मन इन्द्रियहेतूत्थं, ॥९८॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy