SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ अगमो. द्धारककृति सन्दोहे 'निर्णयः ॥१०७॥ नानाकुलचेतसा अशेषकर्मक्षयाय कार्य । सा च निश्शल्य- | दिते। एवंच खरतरसन्तानीयैरभिप्रेतेष्वप्यावश्यकचूर्णादीनामर्थेषु सामायिकेताद्यवस्था सामायिकार्थिनां नेष्टेति नैव शक्यं वक्तुं | विशिष्टातिदिष्ट इति न्यायेन न प्रकृतस्य सर्वेभ्योऽनुष्ठा- ICAI स्थान केनापि इति । तथैव श्रीदशकालिकवचनमपि प्रोक्त- | नेभ्यः समाध्यादिहेतुकेभ्यः पाक क्रियमाणस्येपथिकीश्रीमहानिशीथगतस्येर्यापथिक्याः प्राक् प्रतिक्रमणाधिकारस्यैव प्रतिक्रमणस्य बाधो भवितुमर्हति । अन्यच्च खरतरसन्तानीकिमपीतिपदेन अशुद्धतापत्तेरितिपदेन च सम्पूर्णस्य यानामभिप्रायेणावश्यकादिवचनैः सामायिकोच्चारादन्वीयांसूचकं, एवं सूत्रे चैते समाध्यायुद्देशेन सर्वानुष्ठानेषु | पथिकीप्रतिक्रमणस्य सिद्धावपि न समाध्यादिहेतवे क्रियप्रागीर्यापथिक्याः प्रतिक्रमणं प्रतिपादयन्ती नान्येनापोदितुं | | माणस्य प्रागीर्यापथिकीप्रतिक्रमणस्य कथश्चनापि बाधः, TA शक्ये, अन्यार्थोत्सृष्टस्यान्यार्थेनापवादनीयताया अभावात् । | समाध्यादिहेतूनां तादवस्थ्यात् । 'यस्य तु विधेनिमित्तमस्ति एतेन ये खरतरसन्तानीया एतयोरुत्सृष्टत्वं प्रोच्यावश्यक- | नासौ विधिर्बाध्यते' इति न्यायोऽवश्यमवलम्बनीयः। न चूादिवचनानामनवबुद्धतात्पर्या अपोद्यतां प्रतिपादयन्ति | च कर्मक्षयाय क्रियमाणानामनुष्ठानानामादौ वन्दनादीर्यापतेऽवसेया निरस्ताः, समाधिभावादेरैकान्तिकत्वान्निरपो- | थिकीपतिक्रमणस्य समाध्यायभावहेतुता, अन्यथैव वा द्यत्वाच्च । नहि कापि शास्त्रे ईर्यापथिकीप्रतिक्रमणमन्तरेण | समाध्यादिसद्भावनियमः केनापि प्रतिपादितः, खरतरसन्ता- 1 क्रियमाणेऽनुष्ठाने समाध्यादेः सद्भावो ज्ञापितः, समाध्याः | नीयैर्वाऽभ्युपगतः । तथा च मेरुगिरिवदप्रकम्प्यमेव कर्मदेर्वा कर्मक्षयस्यासाधनत्वं वा ज्ञापितं स्यादेते अपो- | क्षयाय समाध्यादिसहचरितानां सामायिकाद्यनुष्ठानेभ्यः ॥२०७॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy