SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ आगमो. सामायिकेर्यास्थाननिर्णयः द्धारककृतिसन्दोहे ॥१०॥ प्रागीर्यापथिक्याः प्रतिक्रमणमिति । चउसु ठाणेसु निअमा कायव्वं, तंजहा-चेइयघरे साहुमूले ननु कर्मक्षयार्थत्वात् समाध्यादिसहचारस्यावश्यकत्वाच्च | पोसहसालाए वा घरे वा आवस्सयं करंतोत्ति, तत्थ जइ फलशुद्धथभिलाषिभिरादौ सामायिकस्येर्यापथिकीपतिक- | साहुसगासे करेति तत्थ का विही ? जइ पारंपरभयं मणीयस्य न्याय्यत्वात् सत्यपि विधौ कुत्रापि तनिषेध- | नत्थि, जइवि केणइ समं विवादो नत्वि, जइ कस्सति स्यासत्त्वाच्च न निषेध्यं तत्तत्र मोक्षार्थिभिः, परमावश्यक- | धरेति, मा तेण अंछविअंछिअं कढिज्जति, चूयादिषु सामायिकोचारादनु सामायिकाङ्गतयेर्यापथिकी-| जइ धारणगं दट्टण ण गेहति मा नासिजहित्ति पढमं प्रतिक्रमणस्य स्पष्टतयोउक्तत्वात्तत्र तत्कथं निषेध्यपदं याया- जइ अवावारं ण वावारेति ताहे घरे चेव सामातितं काऊण दितिचेद् । अत्राप्युच्यते, शृणु सावधानीभूय-श्रीआवश्यक- उवाहणाओ मोत्तूणं सचित्तदवविरहिओ बच्चति, पंचसचूणिस्तावदावश्यकवृत्त्यादिशास्त्राणां भवदभिमतानां मूल- मिओ तिगुत्तो इरिआए उवउत्तो जहा साहू, भासाए रूपा प्रत्नतरा च, तत्पाठश्चैवं-(३) "सामाईयं नाम सावञ्ज- सावजं परिहरंतो, एसणाए कडं लेटुं वा पडिलेहित्तु पमज्जित्तु जोगपरिवजणं निरवजजोगपडिसेवणं च, तं सावरण कथं एवं आदाननिकखेवणे, खेलसिंघाणे ण विगिंचति,विर्गिचतो कायव्वं? सो दुविहो-इड्ढि पत्तो अणिड्ढि पत्तो अ,जो सो अणि- वा पडिलेहिअ पमजिअ थंडिल्ले, जत्थ चिट्ठति तत्थ | डिंढ पत्तो सो चेइयघरे साहुसमीवे वा घरे वा पोसहसालाए वा गुत्तिनिरोहं करोति, एताए विहीए गंता तिविहेण णमि जत्थ वा वीसमइ अच्छइ वा निव्वावारो सव्वत्थ करेइ सव्वं, । ऊण साहणो पच्छा साहसक्खिरं सामाइतं करेति ॥१०८॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy