________________
आगमो.
द्धारककृति
सन्दोहे
॥१०९॥
'करेमि भंते ! सामाइयं सावजं जोगं पञ्चक्खामि दुविहं | कतसामाइएण य पाएहिं आगंतव्यं, तेण ण सामायिकेतिविहेण जाव साहू पज्जुवासामि'त्ति काऊण, जइ चेइ- करेति, आगतो साहुसगासे करेति, जइ सो सावओ ण 4 र्यास्थानआई अत्थि तो पढमं वंदति, साहणं सगासातो रयहरणं कोइ उद्देति, अह अहाभहउत्ति पूआ कया होहित्ति
निर्णयः निसिजं वा मग्गति, अह घरे तो से ओग्गहिरं रयहरणं भणति ताहे पुव्वरइभं आसणं कीरति, आयरिआ II अत्थि, तस्स असति पोत्तस्स अंतेण, पच्छा इरियाव हिआए उद्विता अच्छंति, तत्थ उद्रुतमणुटुंते दोसा भाणिअव्वा, पडिक्कमइ, पच्छा आलोइत्ता वंदति, आयरियादी जहा रायणि- पच्छा सो इडिंढ पत्तो सामातितं काऊण पडिकतो वंदित्ता | आएत्ति, पुणोवि गुरु वंदित्ता पडिलेहेत्ता निविट्ठो पुच्छति पुच्छति, सो किर सामातितं करेंतो मउडं ण अवणेति, पढति वा, एवं चेइएवि, असति साहुचेइयाणं पोसहसा- कुंडलाणि णाममुदं पुप्फतंबोलपावारगमादि वोसिरति, अण्णे लाए सगिहे वा, एवं सामाइअं आवस्सयं वा करेति, भणंति-मउडंपि अवणेति, एसा विही सामाइयस्सत्ति' । तत्थ नवरि गमणं नत्थि, भणति-जाव नियमं समाणेमि, | अत्र हि 'घरे चेव सामाइयं काऊणे'त्यत्र श्रावकसामाजो इडिढपत्तो सो किर एंतो सविडडीए एति तो यिकस्य सत्यपि नोक्तमेवं यत्-सामाइयं इरियापडिक्कजणस्स सडूढा होति, आढिता य साहुणो सप्पुरिसप- मणं च काऊणत्ति। चेत् सा सामायिकाङ्गं पश्चाक्रियमारिग्गहेण, जति सो कयसामातितो एति ताए आसहत्थि- र्यापथिकी तावश्यं, वाच्याऽत्र स्यात् । न च वाच्यं मादिजणेण य अहिगरणं पवट्टति ताहे ण करेति, | सामायिकरूपेणाङ्गिना अङ्गभूता सा स्वयं सिद्धेति नोक्तेति
॥१०९॥