________________
आगमो
सामायिकेर्यास्थाननिर्णयः
द्वारककृतिसन्दोहे
११०॥
N/ चेत् , पश्चाच्चूर्णिकारभगवद्भिः सामायिककृतेरनन्तरं चैत्य- तरया सामायिकक्रियया कथं सम्बद्धत्वं तदङ्गवं वोद्भुष्यते
वन्दनवसतिप्रमार्जनयोः पश्चाद् गुरुवन्दनालोचनस्वाध्या- कथमिति ?। आलोचनगुरुवन्दनस्वाध्यायानां त्वीर्यापूर्वक यादेश्च पूर्व क्रियमाणाया ईर्यापथिक्या भवदीयाभिप्रायेण नियतमेव भणितमिति तदादौ क्रियमाणाया ईर्याया अपि सामायिकाङ्गरूपता चेत् कथं पृथगुक्तिः सङ्गतिमङ्गति ?। समुत्थितोऽसि ?, आममिति चेद् , भस्मग्रहप्रभावः स्पष्टीभूत अन्यच्च-कृतं सामायिकं गृहे येन श्रावकेण स साधुवसति- इति शासनानुरसिकैनिश्चयमिति । अन्यच्च-स्वगृहे पौषधमागतः 'तिविहेण णमिऊण साहुगो पच्छा सामाइयं शालायां वा साध्वाद्यभावे सामायिककृति प्रतिपादयद्भिः करेति'त्तिवाक्यं दृष्ट्वा किमेवं वक्तुमधरमधरयितुमुद्यतो भवसि कैरपि नेर्योक्ता, न च सामायिकोचारादत्वयुक्ता, 'जाव यत्-कृतसामायिकेन साधुवसतिमेत्यापि नेाऽऽदो कार्या, नियम पज्जुवासेमि (समाणेमि') इत्येतावत एवोक्तत्वात् । तामन्तरैव च सामायिक कर्तव्यमिति। नैवं चेत्, किं तथा च सहचरितेतिन्यायेनापि ईर्या पश्चात् सामायिकस्य पूत्करोष्येवं यदतावश्यकचूर्णिवाक्यमादौ सामायिकस्येर्याया पूर्व चालोचनादेः क्रियमाणा नैव सामायिकेन सम्बद्धा निषेधमिति । किश्चात्र 'सामाइयं करेती तिवाक्येन सामा- | भवितुमर्हति । किंचात्रैव चूर्णौ पौषधशालादौ तक्रियाया थिकपूर्णता स्पष्टमुक्ता, सा कथं नावबुध्यते ?, अवबुध्यते | अतिदेशे 'सामइयं आवस्सयं वा करेइ'त्तिवाक्यस्य चेत् , चैत्यवन्दनाद्यनेकभिन्नक्रियान्तरिताया आलोचना- | सद्भावात् किं सामायिकस्य पश्चात् कार्याया ईर्याया गुरुवन्दनादीनां चादौ क्रियमाणाया ईर्यायाः व्यतीत- | अभावे न्यूनतायाः स्वीकारस्तद्वदावश्यकस्यापि सहोक्तस्य
॥११॥