SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ म पश्चादीर्यायाः क्रियमाणता तदभावे च न्यूनाङ्गता स्वीक्रि- | करेति करेमि जाव साहू पज्जुवासामित्ति काऊणेत्येतदन्त, सामायिकेआगमो A यते ? न चेदेवं, किं विधिकृतेन सामायिकेनापराद्धं यत्स- यथा काऊणेत्यनेन क्त्वान्तं सामायिकस्य विशेषो ज्ञापितः । र्यास्थानद्वारककृतिमानकवाक्येऽपि तस्य पश्चात क्रियमाणाया ईर्याया अङ्गत्व तथैव 'जइ चेइयाई त्याद्यनेकाधिकारोक्तरनन्तरं 'पच्छा इरिया- VII निर्णयः सन्दोहे NI मध्यवसायतदन्तरा तस्य न्यूनाङ्गता पूत्क्रियते । पुनश्चात्र वहियाए पडिक्कमइ पच्छा आलोएत्ता वंदती'त्यादौ पश्चा॥११॥ चूर्णी ऋद्धिमत्सामायिकाधिकारे 'सामाइयं काऊण पडि- | च्छब्दस्यासकृदुपयोगः स्पष्टतया सामायिकाङ्गसमीर्यायाः कंतो वंदित्ता पुच्छति'त्तिपाठः स्पष्टो विद्यते, स च प्रतिषेधं विधत्ते इति । नन्वेष आवश्यकचूर्णेरर्थः पश्चा- 1 वन्दनपृच्छारूपस्वाध्यायाभ्यामीर्याप्रतिक्रमणस्य स्पष्टतया | त्तन्याः स्पष्टमेवेर्याया सामायिकस्याङ्गतां क्त्वाप्रयोगेण सम्बद्धत्वमाख्याति । न चात्र खरतरसन्तानीय इतिनापि पच्छाच्छब्देन च निषेधयति, विशेषेण च चैत्यवन्दनाप्रतिक्रान्तशब्दः 'बंदित्ता पुच्छती'त्यत्र सम्बद्धो विघटयितुं दयोऽन्तराधिकाराः, परमावश्यकवृत्त्यादिषु शास्त्रेषु सामायि'सामाइयं काऊणे'ति स्पष्टतमवाक्यसद्भावेऽपि सामायिका- कविधौ न चैत्यवन्दनादिका अन्तरधिकाराः उक्तास्तत्र गतया सामायिकेन योजयितुं शक्तिमता भाव्यं । अन्यच्च को हेतुरिति ? चेत् । सत्यम् , 'देयं तु न यतिभ्य'इत्यागृहादिस्थानकरणीयायाः सामायिकक्रियायाः साधुसमीपे दीनि भगवद्धरिभद्रसूरिपुरन्दराणां वचनानि तदीयपन्थेषु क्रियमाणायास्तस्याः 'जाव नियम'त्यस्य स्थाने 'जाव स्पष्टं विलोक्यन्ते, ततश्च व्यक्तत्तरमेतद्यदुत-भगवतां साहत्ति भणनस्य नवीनत्वसूचनाय यदुक्तं-'सामाइयं | श्रीहरिभद्रादिसूरिवराणां सत्ताकाले चैत्यवासो व्यापको ॥११॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy