SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आगमो द्धारककृति सन्दोहे ॥ ११२ ॥ 2 जातः, एतस्योन्मार्गस्य पुष्टीकृतेर्निवारणाय नोक्तास्ते | सत्यओ भण्णति'ति । यदि सामायिकस्वीकारादनन्तरमीर्यासाधुवसतिगतसम्भविचैत्यवन्दनादयोऽधिकारा इति । परं प्रतिक्रमणं तदङ्गतयाऽवश्यकर्त्तव्यतया सम्मतमभविष्यत् क्त्वान्तादिप्रयोगास्तु विवेकिजनवेद्याः सन्त्येव तत्रापीति । तदोत्कीर्तनाव्याख्याक्रिययोरेकतरदभविष्यत् भिन्ने च इदमप्यवधेयमत्र धीधनैः यत् - श्रीमद्भिरावश्यक चूर्णिकारा- ते स्पष्टे इति । तथोक्त्या ध्वनितमेतत् यदुत-न सामायिकोदिभिः श्रावकाणां नियतसामायिक करण स्थानदर्शनावसरे चारादनु तदङ्गतयेर्याप्रतिक्रमणमिति । 'घरे आवासयं करेंतो' त्ति प्रतिपादितं । तथाच श्रावकाणां आवश्यकतदतिरिक्तसामायिकयोर्न कश्विद्विशेषः । आवश्य काधिकारे च भगवन्तर्णिकाराश्चतुर्विंशतिस्तवेनोत्कीर्तनायाऽवश्यंभाविनीर्यापथिकीगते कायोत्सर्गे तदनन्तरं च सा नानन्तरतया करणीयेत्याख्यान्ति, किन्तु विविधक्रियान्तरितेति पश्चाच्छन्दस्य प्रयोगमकृत्वा प्राप्तकालमित्याहुः । तद्वचचैवं - 'सामायिकव्यवस्थितेन 'पत्तकालं उकित्तणादीणिवि ननु पूर्वोक्तागमयुक्तिवादेन सामायिकोच्चारादनु तदङ्गतयेर्याप्रतिक्रमणमिति वचनं युक्त्यागमवहिर्भूतमिति युक्त्यागमानुसारिभिरवश्यं निर्णेतव्यं जायते, परं सामायिकोच्चारात् प्रागपि तत्प्रतिक्रमणं तथाविधयुक्त्यागमानुपलम्भात्तद्रूपमेवास्तीति ज्ञायते, यतोऽनृद्धिप्राप्तानां गृहादों ऋद्धिप्राप्तानां च साध्वादीनां स्थानेऽपि सामायिकक्रिया सामान्येन 'सामार्थिकं करोतीत्येवंरूपैव प्रतिपादिता, न अवस्सं कायव्वाणि'त्ति । एवमभिसम्बन्धनायोक्तमवधृत्य तत्र तत्क्रियाया अन्विव प्रागपीर्यामतिक्रमणं प्रोक्तमिति सामायिकोच्चारात् प्रागपि प्रतिक्रमणमीर्याया न युक्त्यागमानु पश्चाद्वयाख्यारम्भायोक्तं, 'तत्थ सामाइयाणंतरं चडवी सामायिके स्थान निर्णयः ॥ ११२ ॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy