SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ आगमोA कूलमिति तत्तत्रापि नैव कार्यमिति चेत् । सत्यम् , संयमादीनां सिद्धेऽपि सामायिकोच्चारात् प्रागीर्याकर्त्तव्यतायाः सामान्या- 11 INसामयिकेद्वारककृति- स्वीकारे श्रावकाणामपि पौषधोच्चारव्रतोच्चारप्रतिलेखनादेववन्द- दिविधीनां विशेषादिविधिभिर्वाधसम्भवात् न तस्या निश्चला सन्दोहे | नादिषु प्रतिक्रमणमीर्याया यन्मान्यते कार्यते तत्किमागमोक्ति- प्रतीतिरुन्मज्जेत् , सा तु प्रतिपदोक्तविधिना साधनात् NCस्थानमाश्रित्य? यतो 'नावाणइसंतारे' इत्यादिषुन तत्प्रतिक्रमणं पति- स्यादिति, स चेत् स्यात् तदा निराबाधं प्रतीमो यत निर्णयः ॥११३॥ पादितमिति। ननु तत्र 'अरिहंतसमणसेज्जा'स्वित्यादेरस्त्युक्ति- सामायिकोच्चारात् प्रागेव तदङ्गतयेर्यापतिक्रमण कार्यरिति। चिरंजीव, त्वद्भणित्यनुसारेणैवार्हचैत्योपाश्रयादिष्वागत- मेवावश्यमव्याबाधकामुकैरिति चेत् । सत्यम् , पूज्यमात्रेणप्रागेवेर्यायाः प्रतिक्रमणं कार्यमिति सिद्धं । श्रीभगवत्या- पादैः श्रीदेवेन्द्रसूरिभिः श्रीधर्मरत्नप्रकरणवृत्तौ श्येनमप्युपाश्रयमागत्य प्रागेव पुष्कलिना सामायिकादिहीनेनापि श्रेष्ठिसामायिके प्रोक्तो विधिरयं-(४) 'इरियं सुप'गमणागमणं आलोएई'त्युक्त्या तदीर्याप्रतिक्रमणं वसति डिकन्तो कडसामाइओ व सुट्टपिहियमुहो। सुत्तं दोसप्रवेशादनन्तरमन्वेव कृतमिति । पौषधादेः प्रागीर्याप्रति- विमुत्तं सपयच्छेयं गुणइ सड्ढों ॥१॥ 'अयं च श्रावकक्रमणं युक्त्यागमानुसारि तथैव सामायिक कर्तुकामेनो-सामायिक क्रियाधिकरण इति प्रतिपदोक्तो विधिरस्त्येव, पाश्रयमागतेन प्रागेव सामायिकाङ्गाकारात् कार्यमीर्याप्रति- परमवधेयमिदं यत् शास्त्रसूचितानां सामान्यादिविधीनां क्रमणमितिसुधीभिरूहयमिति । नन्वेवं सामान्योक्तीनां महा- | बाधकलेशेप्यदृष्टे बाधकवाक्यान्तरकल्पनादिभिरनाश्वासनिशीथोक्तव्यापकविधेः सद्भावेन सामान्यलक्षणज्ञापकन्यायः । कृतिर्न स्वप्नेऽपि सम्यग्दृशां शुभकरी स्यात् । ये हि ॥११३॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy