________________
आगमो. द्वारककृतिसन्दोहे
श्रतशीलचतर्भङगी (२२) नोक्तानि । एवं चेत् श्रीमद्भिरभयदेवसूरिचालतपस्वी 1 श्रुतशील
प्रथमभङ्गे देशाराधकरूपे धृतः। सत्यं प्रोक्तः, परं प्रौढरीत्या चतुर्भङ्गी यशोभृतजगजालं, स्याद्वादार्थनिदेशकम् ।
नाङ्गीकृतः, किन्तु गीतार्थानिश्रितः साधुरेव सम्मतस्तत्र नत्वा जिनं श्रुतशील-चतुर्भङ्गी विचारये ॥१॥ भङ्गे । अत एवेत्यन्ये इत्युक्त्या स्वस्वारस्यमाविश्चक्रुः ।। प्रथमं तावदिदमवधेयं यदू-यथा श्रुतशीलचतुर्भग्या देशा- अन्यथा द्वितीयविकल्पोदाहतिगत इव विकल्पमाख्यास्यन् । राधकदेशविराधकसर्वाराधकसर्व विराधकता प्रतिपादिता भग- सम्यग्दर्शनादित्रितयरूपमोक्षमार्गस्य चारित्रस्याराधनादेव वद्भिर्भगवत्यां, तथा श्रीज्ञातधर्मकथासु दावद्रवज्ञाते अन्यस्व- देशाराधकत्वं । एकं हि त्रितयस्य देश इति न सुधियातीथिकाक्रोशादिकानामसहनसहनयोः साधुसाध्वीश्रावक-. मगोचरं । अन्यतीथिकानामनाग्रहवत्तया स्वस्वाचारानुष्ठाश्राविकाणां देशविराधकदेशाराधकसाराधकसर्वविराध- यिनां मार्गानुसारिताऽनाग्रहमूलेत्युक्तेर्न तत्तन्त्रोक्ता क्रिया । कत्वैश्चतुर्भङ्गी स्पष्टं स्पष्टिता। किञ्च-औपपातिकोपाङ्गादौ देशाराधफताया मूलं, संयमावलतामन्तःशल्यवन्मरणादीनां असंयतादीनामनाराधकतोल्लिखिता, अन्यतीर्थिकमतानि चार्वा- बालमरणत्वात्तद्वतां च बालतपखितया तत्त्वार्थवृत्तौ स्पष्टं परिगेव मिथ्यात्वरूपेण निरूपितान्येव भगवद्भिः, औपपातिके भाषणात् कुलवालकादीनां बालतपस्वितया रूढिरपि, देशाराऽन्यमतान्यनन्यसहगाचारतपोऽभिग्रहयुतान्यनाराधकतयोक्त्वा धकता तूपरततया। यद्यप्यविज्ञातधर्मत्वेन न यथार्थोपरतिः. अकामब्रह्मचर्यादीनि नाराधकेतरतया लौकिकप्राधान्यात् । ज्ञात्वाऽभ्युपेत्याकरणस्यैवोपरतिषिरत्यपरपर्यायत्वात् , परं । ॥१२२॥