SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ तात्त्विक विमर्शः | एवं पुलाकाद्यधिकारे श्रुते नाङ्गप्रविष्टादिविचारः, सिद्धा- | र्शनादिरूपमतिरेवादौ युक्ता, युक्तं च तदावरणं, नतु प्रत्य- . धिकारे च पूर्वप्रज्ञापनया नैकज्ञान इत्युदाजहुरिति । नन्द्या- क्षादितयाविर्भावोत्क्रमः न च तत्तदावरणमिति ॥ दिषु अङ्मविष्टसम्यक्श्रुतादिष्वेव ज्ञानाज्ञानत्वविचारः (९) दार्शनिकपरिपत्परीक्षणे प्राधान्येनैव ज्ञानं प्रमाश्रुतमाश्रित्य, लोकोत्तरलौकिकश्रुतभेदयोरेवाङ्गीकर्तृपरि- णं व्यवसायीति, प्रतितन्त्रसिद्धान्तेन तु यावज्ज्ञानं दर्शनं च णतिबलेन सम्यगितरपरिणामात् अक्षरादीनां सहैव प्रमाणमेव, सदृष्टीनां संशयादेरपि ज्ञानत्वात्प्रमाणत्वात् चक्षुसम्यक्त्वमिथ्यात्वाभ्यां तथ्येतरपरिणामः न तु जीव- रचक्षुरवधिकेवलदर्शनानां च नाप्रामाण्यं, अश्रुतं व्यावहारिक परिणमनस्य बलादिति ॥ सर्व मतिरिति स्मृत्यादीनां मतावन्तर्भावः अवध्यादिविल(६) शब्दसंकेतग्रहणतत्स्मरणप्रत्यभिज्ञानानां मत्य- | क्षणतया च परोक्षे, एवं च 'अहवा तं समासओ' इत्यभिन्नत्वं तथापि सत्यादिप्रतीतिस्तु वक्तगुणविशेषाद्भवैवेति त्राथवेति स्पष्ट द्योतयति ॥ भिन्न श्रुतं मतेः, अत एव चागादिश्रुतस्यैवोक्तिः श्रुतत्वेन॥ (१०) दर्शनेऽस्त्यवभासकता न तु व्यवसायिता, चे (७) जीवानां हि स्पार्शनादितयैव ज्ञानं नतु प्रत्यक्षादित- तनापरपर्यायोपयोगरूपत्वादर्शनस्य, दर्शनावभासितस्यैव येति न्याय्यं मत्यादितया विभजनं, प्रत्यक्षादिविभागस्तु | सामान्यमयस्यार्थस्य ज्ञानेन विशेषमयस्य व्यवसायः ।। विद्वत्समाजसाधितः॥ (११) प्रतिपाणि सुखाद्यनुभवक्षममाहारादिक्षमं च ज्ञानं (८) क्रमशः प्रवृद्धैरिन्द्रियैस्तद्विषयज्ञानद्धिरितिस्पा- | संसारिणामावश्यकं अन्यथाऽजीवत्वं जीवस्य स्यात, न च ॥३॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy