SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ तात्त्विक ॥४॥ तद्भवति, ततोऽवश्यमनन्ततमभागस्योद्घाटनता नित्यं, 'सु- | मोक्षाभिलाप एव च संवेगः । एवं च मार्गगत्यध्ययनं विमर्श हुवि मेहसमुदए' इत्यादि दृष्टान्तरूपं न तु साधकं, तेन मार्गानुसारिताप्रार्थनं मार्गाभिमुखमार्गपतितमार्गानुसारिणां तारतम्येनावारकः न सर्वावारकः पटल इति न विपरीतं | क्रमशः प्राधान्यज्ञानं मार्गाध्ययनमित्यादेरुपपत्तिः॥ । नोद्यं, यत्किञ्चिदव्यक्तवर्णमयाहाराङ्गीकारो हि ज्ञान- (१३) तत्वार्थाधिगमाख्यमिति भाष्यकारिकोक्तेस्तत्त्वासत्तासाधनं वनस्पत्यादौ स च श्रुतजन्य इति साद्यादि- | थेति शास्त्रनाम, अकलङ्कविद्यानन्ददेवनन्यादयोऽप्येतामेवाश्रुतविचारे अक्षरानन्तभागविचारः॥ | भिधामुररीचक्रुस्तत्त्वार्थराजवार्त्तिकादिषु। कारिकाभिर्भा__ (१२) मार्गत्वेन रूढो जैनधर्मः, नैयायिकसांख्यदर्श- | व्यकृद्भिपक्रान्तत्वादेव च नात्र ' अथातो ब्रह्मजिज्ञासे' नानि मीमांसका मतशब्दाभिधेयाः, नास्तिकानां तु त्यादिवदुपक्रमसूत्रं, मोक्षमार्गोपदेशस्यैव हितोपदेशकत्वेन कुमताभिधेति न्याय्या, मोक्षमार्गोपदेशपतिज्ञासूत्रं चायं साधितत्वान्नात्र 'मोक्षस्य' स्वरूपादिख्यानायासः, कृतअन्येषामभ्युदयोऽपि साध्य इतिकृत्वा 'यतोऽभ्युदय' इ- कृत्यस्य मोक्षमार्गोपदेशेनैवोत्तमोत्तमत्वमिति बहुशः प्रतिपात्याधूचिरे ते, जैनानां त्वभ्युदयस्य प्राप्यत्वेन फलत्वे- | दितं कारिकासु। किञ्च-यथा मार्गे पूर्वपूर्वस्थानप्राप्तिः सत्यपि नोद्देश्यता तस्य, किन्तु प्राप्यत्वसाध्यत्वोभयधर्मवान् उत्तरोत्तरस्थानावाप्तहेतुर्भवति तथात्रापि अपुनर्बन्धकादिषु मोक्ष इति स एवोदेश्य इति सम्यगुक्तं मोक्षमार्ग इति, समस्तीति मार्गताऽव्याहता। आस्तिकाः सर्वेऽपि प्रति | अत एव च चतुर्गतिको निर्वेदः स सम्यक्त्वस्य लक्षणं | पन्ना नानाभिधाभिरपि मोक्षं यतस्ततो न मोक्षस्य साध्य- TA.
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy