________________
तात्त्विक
विमर्श:
तासाधनं, मोक्षस्य प्रयत्नप्राप्यतास्वीकाराच्च न तस्य | एवं च प्रत्येकं मार्गत्वं । आद्ययोश्चरमस्य भजनानियमार्गसिद्धक्रिया। हेतवो मोक्षस्य गुप्त्यादयः स्युः परं शुद्धि- मावपेक्ष्यान्यतराभावे इति ॥ रूपस्यात्मधर्मस्य मुक्तत्वपरिणामान् मार्ग इति ॥ (१६) यावच्छूतोपयोगमेव मोक्षहेतुकघातिकर्मनिर्जरणं, ___ (१४) दृश्यमानबीजवत् कर्माप्यनादि कार्यकारणोभय- | सति केवले घातिकाभावान्न तनिर्जरा, अघातीनि तु भवोरूपं । अग्न्यादिर्भिवीजस्य रोहणशक्तेरिवार्हपुरुषकारेण कर्म- | पग्राहीणीति वेद्यान्येवं, ततो मार्गः श्रुतात्मके ज्ञाने, सद्भाणोऽन्यकर्महेतुत्वाभावः ।।
वस्तु केवलदर्शनानन्तवीर्यादीनामपि इति ॥ (१५) 'सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्र'मिति- . (१७) 'त्रयाणामेकतराभावे' इत्यादि निश्चयनयेन, भाष्ये ज्ञानचारित्रयोः सम्यगुपपदता स्वभावदर्शनार्थ नत्व- स हि कारकमेव वा छति, यद्यपि द्विबन्धकादीनामपि मोक्षभिधानार्थ, तत एव मत्यादिसूत्रे 'ज्ञान'मिति सामायिका- हेतुता परं न तत्र पुरुषकारप्राधान्यमिति न मार्गत्वं, तथा | दिसूत्रेच 'चारित्र'मिति सामान्येनोक्तं । समुदितानां त्रयाणां च व्यसनादीनां सम्यक्त्वोत्पत्तिहेतुत्वेऽपि न मार्गता ॥ मोक्षमार्गत्वाङ्गीकारायैकवचनं सम्यग्दर्शनिनां चाव्यभि- (१८) आवर्तेऽन्त्ये आरब्धे शुक्लपाक्षिकतानियमः, स चारितया ज्ञानं सम्यग्ज्ञानमेव चारित्रं च सम्यक्चारि- च कालप्रधानः, मोक्षाशयप्रभावेणानन्त्यपरावृत्तिनाशनियमः त्रमेवेति। 'इत्येष त्रिविध' इत्यत्र 'विधर्धिमूल्ययोः। स च परिणतिप्रधानः, मोक्षसाधनाय क्रियारम्भकता चेत् । प्रकारे भान्नविधिष्वि तिवचनात् त्रिविधस्सिहेतुक इत्यर्थः, मतान्तरीयापार्धपुद्गलपरावर्त्तमात्रसंसारता शुक्लपाक्षिकता
N