SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ताविक ॥६॥ हेतु:, सा हि क्रियाप्रधाना, अवाप्तसदर्शनस्य सप्ताष्टभवी सा | माख्यातुमारभ्येत तदा कृत्स्नकर्मविप्रयोग आख्येयः स्याच गुणप्रधाना, आशातनाद्वारा तु तस्यापार्श्वपुद्गलपरावर्त्ता वशेषता सा तु विराधनाप्रधाना, असंख्यशः क्षायोपशमिकं यत् तदपि तथाविधानामेवेति ॥ (१९) लोके हि सिद्धान् धर्मार्थकामानादाय तत्प्राप्तये प्रवर्त्तन्ते उपदेशाः, एवं लोकोत्तरेऽपि सिद्धं मोक्षमुपादाय तस्य मार्ग उपदिश्यते इति योग्यमुक्तं भाष्यकृता - ' नर्ते च मोक्षमार्गाद्धितोपदेशोऽस्ति जगति कृत्स्नेऽस्मिन्निति, किञ्च - आदौ मोक्षस्य स्वरूपे उक्तेऽपि त्र्यात्मके मार्गे प्रथमस्य सम्यक्त्वस्य विषया नवतत्त्वी, तत्र च नवतव्यां संवरनिर्जरोभयफलरूपस्य मोक्षस्य स्वरूपेणाख्यानमिति नात्र मोक्षस्वरूपस्याख्यानं, तस्य वस्तुतः स्वस्थानं तत्रैव, अत्र प्रवृत्त्याद्यथमाख्यातस्यापि सम्यक्त्वविषयनवतत्च्त्यां तत्स्वरूपस्यावश्यकमाख्येयत्वात् । किञ्च - अत्र मोक्षस्वरूप त्, तथा च आश्रवसंवरतद्भेदाद्याख्येयं स्यात् नियमात्, एवं चापद्येत क्रमोऽयमेव मार्गोपदेशादिरूपः । अन्यच्च मार्गों हि मोक्षस्य सदन्धगतिन्यायेन प्राप्यते, न तु मोक्ष इति युक्तं मोक्षमार्गोपदेशनमादौ । लोकानुभावेनैवानन्तकृत्वो मोक्षाशयमन्तरेणैव मोक्षमार्गस्यानुष्ठानं भवति, येन 'आणोहेणानन्ते' त्याद्युच्यते इति मार्गप्रतिपत्तिरेवादौ न तु मोक्षप्रतिपत्तिः । किञ्च - मोक्षमार्गस्यानुष्ठानं कुर्वन्त्युभये केचिद्भवाभिनन्दिनः केचिदपुनर्वन्धकादयः, तत्राद्याः कीर्त्यादिहेतुत्वेनानुतिष्ठन्ति मोक्षोपायं न तत्सुंदरं, मोक्षोद्देशेनैव मोक्षमार्गस्याराध्यत्वादिति युक्तमुक्तं सूत्रमिति । किञ्च यद्यपि सम्यग्दर्शनादीनामस्ति स्वर्गाद्यभ्युदयस्य मार्गता परं न स साध्यमुद्देश्यं वा फलं, स प्राप्य इत्यानुषङ्गिकः, न च पलालवत् कृषावानुषङ्गिकं धीमतामुद्देश्यमिति मोक्षलक्षणम् - विमशः ॥६॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy