SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आगमो %3D देवनिर्या द्वारककृति णमार्गः सन्दोहे ॥१५॥ विणिम्मुयमाणे २ ताए उक्किट्ठाए जाव तिरियमसं- | भवनप्रस्तटग्रहणेन तु भवनानामपान्तरालस्यापि । तथा I खेजाणं दीवसमुद्दाणं मझमझेणं वीईवयमाणे रजेणेव नरकेषु-प्रकीर्णकरूपेषु नरकावासेषु, नरकावलिकासुजंबुद्दीवे २ जाव जेणेव असोगवरपायवे जेणेव मम अंतिए आवलिकाव्यवस्थितेषु, नरकावासेषु – नरकभूमिरूपेषु, तेणेव उवागच्छइ (पृ० १७३)। यथा चमरसत्कस्य अत्रापि नरकनरकावलिद्वादशदेवलोकपरिग्रहः। विमानेषुद्वितीयशतकाष्टमाद्देशकाभिहितस्यैव तिगिच्छिकूटाभिधान- अवेयकसम्बन्धिषु प्रकीर्णकरूपेषु, विमानावलिकासु-आवस्योत्पातपर्वतस्य प्रमाणमभिहित तथाऽस्यापि रुचकेन्द्रस्य लिकापविष्टेषु वेयकादिविमानेषु, विमानप्रस्तटेषुवाच्य (पृ० ७१८)। दिव्वाए देवगतीए वज्जस्स वीहिं विमानभूमिकारूपेषु, अत्रापि प्रस्तटग्रहणं विमानापान्तराअणुगच्छमाणे२ तिरियमसंखजाणं दीवसमुद्दाणं मझमज्झेणं लभाविनामपि यथासम्भवभाविनां बादरपर्याप्तपृथ्वीकाजाव जेणेव असोगवरपायवे जेणेव ममं अंतिए तेणेवं यिकानां स्थानपरिग्रहार्थ (प्रज्ञा पृ० ७३)। उवागच्छइ (पृ० १७६)। सोहम्मवडेंसयस्स महाविमा-.. ननु निर्याणमार्गेण कल्पवासिनां उत्पातपर्वतेनाधोवाणस्स पुरच्छिमेगं सोहम्मे कप्पे असंखेनाई जोयणाई वीति- सिनां तिर्यग्लोकायागमनं किं तदन्तरालस्थानां देवदेवीवइत्ता एत्थ णं सक्कस्स देविंदस्स देवरन्नो सोमस्स महा-नामृद्धिदर्शनाय ? अन्यस्मै वा प्रयोजनायेति चेत । केचिरनो संझप्पभे नाम महाविमाणे पण्णत्ते (पृ० १९४-५)। कथयन्ति यत्स्वसमृद्धिदर्शनाय निर्याणमार्गेण निर्यान्ति प्रज्ञापना-इह भवनग्रहणेन भवनानामेव केवलानां ग्रहणं, कल्पेशादयः। उल्लिखन्ति च श्रीजम्बदीपप्रज्ञप्तिसत्रजिन ॥१५०॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy