SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ भागमो. सन्दोहे A गाणं सणंकुमारगाणं बंमलोअगाणं - महासुक्कयाणं | समुदं पायालीस जोयणसहस्साई ओगाहित्ता एत्थ गंभ देवनिर्याद्धारककृति पाणयगाणं इंदाणं सुघोसा घण्टा हरिणेगमेसी चमरस्स असुरिंदस्स असुरकुमाररण्णो तिगिच्छयकूडे नाम मार्गः पायत्ताणीआहिवई उत्तरिल्ला णिज्जाणभूमी दाहिणपुर- उप्पायपव्वए पण्णत्ते (पृ० १४४) पालगं विमाणं उत्त११४९॥ थिमिले रहकरगपव्वए, ईसाणगाणं माहिंदलंतगसहस्सार- | रिल्ले निजाणमग्गे (पृ. ७००) एगे अबीए फलिहर अचुअगाण य इंदाण महाघोसा घण्टा लहुपरक्कमो यणमायाए महया अमरिसं वहमाणे चमरचंचाए रायहापायत्ताणीआहिवई दक्खिणिल्ले णिजाणमग्गे उत्तरपुरस्थि- णीए मज्झमज्ज्ञेणं निग्गच्छइ २ ता जेणेव तिगिच्छकूटे उप्पाभिल्ले रइकरगपब्वए (पृ० ४०५)। यपवए तेणामेव उवागच्छइ २ त्ता वेउब्वियसमुग्धारणं ननु कल्पवासिनामेव नियतो निर्माणमार्गो ? यदुप्ता- समोहणइ २ ता संखेज्जाई. जोयणाई जाव उसरवेउन्विKसुरादीनामघोवासिनामपीतिचेद् । अघोवासिनामपि स तथैव। यरूवं विउव्वइ २ ता ताए उकिट्ठाए जाव जेणेव पुढवीसि चमरस्य तिगिछेत्यभिधस्य बलेश्च वैरोचनाभिधानस्यो- लापट्टए जेणेव मम अंतिए (पृ० १७२)। तते णं से त्पातपर्वतस्य श्रीभगवत्यां द्वितीयशतकाष्टमोद्देशे च चमरे असुरिंदे असुरराया तं जलं जाव भयंकरं वञ्जमस्पष्टमेवाभिधानात् । तत्पाठ:-'उप्पायपव्वए'त्ति, तिर्यग्लो- भिमुहं आवयमाणं पासइ पासइत्ता झियाति पिहाइ कगमनाय यत्रागत्योत्पतति स उत्पातपर्वत इति (पृ० १४४) झियायित्ता पिहाइत्ता तहेव संभग्गमउडविडए सालंबअरुणवरस दीवस्स बाहिरिल्लाओ बेइयंताओ अरुणोदयं | हत्थाभरणे उडूंढपाए अहोसिरे कक्खागयसेयंपि व IN ॥१४९॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy