SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ar आगमो महनिर्गमस्थानीयसौधर्मेन्द्रवर्णनगतं 'उबदंसेमाणे'त्ति पदं | शानस्योत्तरस्यां च सौधर्मस्य निर्गममार्गः स्वस्वकल्पा- देवनिर्यास्वोक्तदााय, परं तदुक्तं न सम्यक् प्रतिभाति । यतो | निर्णीतोऽस्ति । स च निर्याणमार्गदेशः स्वस्खकल्पावतं णमार्गः द्वारककृति | निर्गममार्गोऽरुणोदमवगाद्य द्विचत्वारिंशत्सहस्राणि। ततः परं | सकविमानात् कियद्दरमिति ? चेद् । असङ्ख्येयानि ISI सन्दोहे किम देवा देव्यश्च तत्कल्पविमानानि चन सन्ति । | योजनानि । Ki/ ततश्च 'उवहंसेमाणे'त्ति प्रासङ्गिक, न तु तावदतिक्र- ननु. सौधर्मस्योडुबामकमिन्द्रविमानं पश्चचत्वारिंमणप्रयोजनभूतं, तन्मार्गात्परत एव बहूनां विमानानां शच्छतसहस्राणि योजनानां तदनन्तरं चावलिकाप्रविष्ट त आवलिकामविष्टानां सर्वविमानानामसङ्ख्ययोजन- मायं व्यस्रविमानं तच्चावलिकाप्रविष्टत्वादायामविष्क बाहल्यनियमात् । किश्च-न केवल जिनमहाय तन्मार्गेण म्भाभ्यामसङख्येययोजनमानं ततः किं तमुल्लङ्गम्य निर्गमः, अन्यदापि तन्मार्गेणैव निर्गमात् । यथा चमरस्य | निर्याणमार्गः सौधर्मस्येति ?। चेन्न, तस्य त्र्यस्रस्यावलिकासौधर्मेन्द्रपराभवाय भयमुक्तौ भगवन्महावीरवन्दनाद्यर्थं प्रविष्टस्य पर्यन्तो नैतावता किन्तु देवद्वीपस्यान्त्यस्य जगती चागच्छतोप्युत्पातपर्वतमार्गेणारुणोदाधःस्थितेनैवागमनं दृश्यते पर्यन्तेन, एवं च यदि ऋद्धिपदर्शनाय निर्याणमार्गेण भगवत्यां स्पष्टतया । | निर्गमश्चेदधिशानां तर्हि तेन देवद्वीपान्तसमेन स्वयंभूर__ननु अरुणोदधिमवगाह्य द्विचत्वारिंशतं योजनानां मणोदधिपर्यन्ते निर्गमः कार्यः स्यादिति । सहस्राण्युपरि सपक्षसातिदिशं दक्षिणायां दिश्यै- | ननु सौधर्म ईशाने च कल्पे लोकपालानां यानि ॥१५॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy