SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ आगमो सौमादीनि विमानानि तान्युत्तरादिषु दिक्षु स्वस्वेन्द्रकात् | मिस्रः ६, देवान्धकार:७, देवतामिश्रं८, देवारण्यं INI देवनिर्याद्धारककृति- कियरेण विद्यन्ते ? इति। तान्यपि स्वस्वेन्द्रकादसङ्ख्यात- | ९, देवव्यूहः१०, देवपरिघः ११, देवप्रतिक्षोभः १२, KI णमार्ग: सन्दोहे योजनानि दूरेण । तत्स्थानमप्यरुगोदधिसत्कद्विचत्वारिंश- | अरुणोदकः १३ इत्येवं परिगणितानि यथार्थानि, न तु | | द्योजनसहस्रावगाहादूर्धमेकदिगिति। निरर्थकानर्थकानि। ॥१५२॥ ननु तमस्कायस्योत्थानं कुतः कियन्तं देशं यावद्- ननु यथा कल्पेन्द्रौ परिहत्य तमस्कायभाग स्वस्वनिN/ गतिः कानि तस्य नामानि कि तानि सार्थकानीतराणि वेति? र्याणमार्गेण निर्गच्छतः, तेनैवान्येऽपि देवा नियन्ति यथा म जम्बूद्वीपादसङ्ख्येयतमो योऽरुणवरो द्वीपः, तस्य | कथञ्चिद् वेति ?। | बाह्यवेदिकान्तादरुणोदधि द्वाचत्वारिंशद्योजनसहस्राण्यवगाह्य- श्रीराजप्रश्नीयोपाङ्गवर्णितश्रीसूर्याभस्यापि 'जेणेव यो देशस्तस्मादुत्थानं तमस्कायस्य, स चोर्ध्व ब्रह्मदेव- सोहम्मे कप्पे उत्तरिल्ले निजाणमग्गे तेणेव उवागच्छइ'त्ति लोकगतरिष्ठप्रतर यावद् गच्छति । गच्छंश्च सौधर्मादींश्च- | जिनवचनादवगम्यते यत्सर्वेषां देवानां नियतः स्वस्खकल्पतुरोऽपि स्ववासनयाऽऽवृणोति । स्वरूपं चास्य व्यासतः | स्थो निर्याणमार्ग इति । श्रीव्याख्याप्रज्ञप्तिषष्ठशतकपञ्चमोद्देशात् ज्ञेयं । नामानि ननु स तमस्कायो देवानामपि बाधको ?, येन तत्परिचा यात्र समवायाङ्गे च-तमः१, तमस्कायः२, अन्ध- | हरणायारुणोदधिं तावन्मानं निर्याणमार्गेण उल्लङ्घ्य पश्चादकारः ३, महान्धकारः४, लोकान्धकारः ५, लोकत- | वतरन्तीति । 'देवेवि णं अत्थेगइए जेणं तप्पढमयाए पासि ॥१५२॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy