SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आगमो द्वारककृति सन्दी ॥८३॥ श्रीहरिभद्रसूरिसूत्रिते पञ्चाशके श्रीअमयदेवसूरिसूत्रि | तायां तद्वृत्तौ किरणावलीकृतव्याख्यानस्य मूलमस्त्येव । तत्पाठौ चैवं - 'दुविहा एत्थ अचेला, संतासंतेसु एत्थ विष्णेया । तित्थयरऽसंतऽचेला, संताऽचेला भवे सेसा' ॥ १ ॥ इति । वृत्तिपाठोप्येवं- 'द्विविधा - द्विप्रकाराः, अत्र - आचेलक्यविचारे, अचेला-निर्वासस, सदसत्सु - विद्यमानाविद्यमानेषु चेलेष्विति गम्यं, भवन्ति - स्युः, विज्ञेया - ज्ञातव्याः, ते च तीर्थंकरा - जिनाः असच्चेलाः सन्तोऽचेला भवन्ति शक्रोपनीतदेवदूष्यापगमानन्तरं । तथा सद्भिर्वत्रैरचेलाः सन्तोऽचेलाः स्युः - भवेयु, शेषा - जिनेभ्योऽन्ये साधव' इति सत्योरप्येवंविधयोः स्पष्टयोस्तदनुसारि खलूक्तं कस्तिरस्कर्तुं नन्वेतावता ग्रन्थेनैवं निर्धारयितुं शक्यते यत्-देवदृष्यप्रवर्त्तेत । तत्तुं सुज्ञाः स्वयमेवालोचयन्तु । किञ्च - श्रीमति धारणं यावत् सचेलका एव जिना, गते च तस्मिन् त प्रवचनसारोद्धारसत्रे श्रीनेमिचन्द्रसूरिसंहन्धे तद्वृत्तौ श्रीसिद्ध एवासदचेला, शेषास्तु साधवः सच्चेला एवाचेला, सेनसूरिरचितायामेवं व्याख्यातं । तथाच तत्पाठः - 'अय- | नान्यथा । ततश्च जिना न सबेला अचेलाः साधवश्च मत्र भावार्थ:-अचेला द्विविधा - अविद्यमानवस्त्रा विद्यमानवस्त्राश्च । तत्र तीर्थकरा अविद्यमानवस्त्राः सन्तोऽचेला भवन्ति, पुरुहूतोपनीतदेवदूष्यापगमानन्तरं । तीर्थकरव्यतिरिक्तास्तु साधवो विद्यमानैरपि वस्त्रैरचेला' इति । श्रीमद्भिरमयदेवसूरिभिरपि श्रीस्थानाङ्गवृत्तावेवमेव विवृतं । तत्पाठचैवं- 'तत्राचेल कत्वमेवं - दुविहो होइ अचेलो, असंत चेलो य सन्तचेलो य । तत्थ असंतेहिं जिणा, संताऽचेला भवे सेसा' ॥१॥ सत्सु चैवंविधेषु विविधशास्त्रपाठेषु तदनुकरणैकतत्परं किरणावलीकदुक्तं पक्ष खण्डयन् कीदृग् दौर्भाग्यभाजनं भवेत् तत्तु ज्ञानविज्ञानसौभाग्यनिधयः स्वयमेव कलयन्तु । " ZZZZ2 आचेलक्यम ॥८३॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy