________________
आगमो.
॥८४॥
द्वारककृतिसन्दोहे
॥८४॥
नासच्चेला अचेला इति तत् किं सम्यगसम्यग्वेति । । परिग्रहरूपं बाधाविधायि च यमानामिति । सदचेलत्वमपि आचेलक्यम्
___ पूर्वोक्तग्रन्थसमुदायाद्यद्यप्येतावदेव निश्चेतुं शक्यं, परं | मुनीनामुत्सर्गपक्षीयं,इतरथा त्वन्यगृहिलिङ्गकरणमपिन मुनित्वतन तत्सम्यग्, ग्रन्थान्तरेण विशेषव्याख्यावगमसम्भवात् । | बाधाविधायि, एतस्य सर्वस्यैदम्पर्यस्योहनाय श्रीपञ्चकल्प
स वं-असदलत्वं मुनीनामपि अस्ति । यद्याचेलक्य- | जीतकल्पभाष्ययोः पाठौ दश्येते, तद्यथा यतः पञ्चकल्पभाष्येशब्दवाच्यमवस्त्रत्वमेकविधमेव निरुपचरितं भवेत् स्थिता- | दुविहो होति अचेलो, असंतचेलो य संतचेलो या तित्थकरऽसंतस्थितरूपेषु कल्पेषु परिगणयेत् नैव च निर्दोषासेवनरूपेषु चेला संताचेला भवे सेसा ॥६६॥ दुविहो होति अचेलो, नाग्न्यमिति, कल्पेष्वपि व्रतकल्पेन पञ्चानां महाव्रतानां पडिमाचेलो तहा परिज्जुण्णे । पडिमाचेलो दुविहो, सावेक्खो चतुर्णां च यामानां परिग्रहात् , परिग्रहविरमणे च सचित्तेतर- चेव गिरवेक्खो ॥६७॥ णिगिणो अचोलपट्टो, निरवेक्खो | मिश्रद्रव्यपरिहाराद्वस्त्रायचित्तत्यागः स्यादेव सार्वत्रिकः स | सो भवे अचेलो उ। णिगिणो सचोलपट्टो, सावेक्खो । एवाचेलकत्वं मुख्यं स्यात् , भिन्नमेव कल्पतया परिषहतया | सो पुण अचेलो ॥६८॥ णिगिणो वसणो अवसणो, च यदभ्यधायि तत् तस्यापेक्षिकतामेव ज्ञापयितुं, तत्र यथा | अचेलो अ कडिचोलपट्टो य । पडिमाचेलस्सेए नामा जिनेश्वरानपेक्ष्य मुख्यमसदचेलत्वं तथा केषाश्चित्तथा- | एगढ़िया होंति ॥६९।। उग्गमउप्पायणएसणाए जदि हुंति भूतं तत्तथैव, यथा पूर्वान्त्यजिनमुनीनां सदचेलत्वं तथाऽ- | अपरिसुद्धाई। मोल्लगरुयाणि ताणि तु अपरिज्जुण्णाई न्यजिनमुनीनां सच्चेलसचेलकत्वमपि, न च तत्तेषामृजुप्राज्ञत्वात् | चेलाई ॥७०॥ उम्गम उप्पायणएसणाए जदि हुंति सुपरि
11८४||