________________
INI
बागमो नाऽपि प्रतिग्राम, जैना विघ्नविनाशनं । समाश्रित्यादयक्ष-माचामाम्लं तपो महत् ॥ ४८२ ॥ श्रावकाणां मतान्य- श्रमणशारककृति- AI हा-ण्यादिमानि श्रुतो रैः । आचाम्लपूर्वकं पञ्च, प्रकीर्णानि तु पाठने ॥ ४८३ ॥ श्रीसङ्घन सदा विघ्न-बातविध्वं- | धर्मसहस्त्री सन्दोहे
सहेतवे । कार्यारम्भे सदाऽचाम्लं, तप आद्रियते परम् ॥ ४८४ ॥ विकृतवातहीनोऽपि. जनः कश्चिदभावुकः । न
स्यात्करणनिर्माथी, तत्कायक्लेशनं तपः ॥ ४८५ ॥ कायोत्सर्गकृति प्रोन्ता, मुनीनां चूलिकाश्रुते । कायोत्सर्गाविधायी ॥२५९॥
चा-वश्यके निन्दितो मुनिः ॥४८६ ।। उत्तरीकरणादि स्यात् , कायोत्सर्गकोमुनेः । चिन्ताया अतिचाराणां, ज्ञानादिषु मच शुद्धये ॥४८७॥ भावस्तवस्थिताः सन्तोऽहदिम्बा दिसिद्धये। उत्सर्ग विदधुः किन? यत सर्वफलदो मतः
॥४८८॥ शासनावर्णनाशाय, देवमारा मुद्यताः। सुभद्राद्या व्यधुस्तं न ?, देवदर्शनदं परम् ॥ ४८९ ॥ वज्रस्वाम्यप्यनुज्ञायै, सुर्या नोत्सर्गमादधत् ?। प्रायो योग्यगिरेस्तत् स, वितरेन फलं किमु ? ॥ ४९० ॥ शय्यासुर्याद्यनुज्ञायै, निर्यु तो किं न भाषितः । उत्सर्गः ? श्रुतदेव्याः किं, नाचीणः सूरिसत्तमैः १ ॥४९१।। सम्यग्दृष्टिसमाध्यादेः, कारकाः शासनाः सुराः। चैत्यवन्दनकार्येषु, नोत्सर्गेण किमु स्मृताः ? ॥६९२॥ जिनकल्पा जिनाधीशाः, प्रतिमापतिपन्नकाः । किं नान्वहमकापुस्ते, कायोत्सर्ग शिवाचने ? ॥४९३॥ सुखसाती सातलीनो. न प्रामोति शुभां गतिं । गिरं दशकालिकी श्रुत्वा, को नोत्सर्गपरो भवेत् १ ॥४९४॥ प्रस्थानविघ्नविद्रावी, स्थविरोत्तमसाधुभिः । क्रियतेऽसौ यदा शेषः किं न तस्मै तमाचरेत् १ ॥४९५॥ विश्वातविघाताय, स्वाध्यायस्थापने बुधाः । अनुयोगारम्भमुख्ये, कायोत्सर्ग समाददुः ॥४९६।। प्रमादलग्नपापानां, गमनागमनादिषु । शुद्धथै मतो न किं चित्रः, कायोत्सर्गो जिनागमे १ ॥४९७॥ लोचादि- b ॥२५९॥