SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ श्रमण IN कष्टमास्नातं, पश्चात्कर्मादिशान्तये । न कार्य हस्तशुच्यादि नापितस्य तथाविधौ ॥ ४९८ ॥ अस्नानं गोचरः शय्या, | पल्यङ्कादिगता भ्रमिः । ग्रामे वा नगरेऽरण्ये, कायकष्टं तपो ह्यदः ॥४९९॥ आतापनां मुनिः कुर्या-चैत्यद्रव्यस्य धर्मसहस्री द्वारकैकृति रक्षणे। चित्ताकर्षकमेषा य-लोकानामपि शैघयतः ॥ ५०० ॥ नृपादयो विलोक्येवं, मुनिमातापनापरं । ब्रुवन्तीष्टं सन्दोहे वरं ब्रूत, दद्महे यन्मनोमतम् ॥२०१॥ कायोत्सर्गस्थितः साधु-पुषो ममतां त्यजन् । अनुकूलेतरकार्येषु, निरपेक्षा मति धरेत् ॥५०२॥ वैरिणां वैरशान्त्यर्थ-मुपसर्गालिसजने । आह्वानमर्यतः कुर्वन् , कायोत्सर्ग करोत्यसौ ॥२०३॥ ॥२६॥ कमठासुरोऽपि श्रीपार्श्वमु ( श्रीपार्श्व कमठो देत्य उ) पद्रोतुमुपागतः। कायोत्सर्गेण स्थास्तुं द्राग् , न च ध्यानमचीचीचलत् ॥५०॥ श्रीपार्श्वदासदत्तेन, नमस्कारेण नागतां । त्यक्त्वा नागेशतामाप्तस्तदेव्या सह रुद्धवान् ॥५०५।। दैत्ये न द्वेषकणिकां, न देवे रागरक्तताम् । अरक्तद्विष्टकायोऽसौ, पार्थोऽभूत् स्वस्वरूपदृक् ॥५०६॥ उत्सर्गस्थो महावीरो, गोपालैरुपसर्गितः। कौशिकेनाहिना नाक-भुवा सङ्गमकेन च ॥५०७॥ न वीर्य प्रतिकाराय, रागे द्वेषे -मनो न च । उत्सर्गे स्वस्वरूपस्य, ध्यानमेवावशिष्यते ॥१०८॥ यथोदयं वेदयन् स, कर्म बद्धं निकाचितं । अपूर्वा (बह्वीं) निर्जरां कुर्वन् । भात्युत्सर्गस्थो 'गुणोन्मतः ॥९०९॥ निर्णयाय विवादस्या-हूता सङ्घन देवता । आज्ञां सीमन्धेरादागा-लात्वा सप्तमनिह्नवे ॥१०॥ छिकायां सर्वसङ्घन, पाक्षिकावश्यकादिषु । क्षुद्रोपद्रवनाशा- IN योत्सर्गो बली विधीयते ॥५११॥ दुःखकर्मक्षयायाल-ममानः क्रियतेऽन्वहम् । उत्सर्गस्ततो वाच्यं किमुत्सर्गे परं बलम् ? b y ॥१२॥ विसम्भोगं विधातुं श्री-संघो द्वादशधा मुनेः। करोत्युद्घाटनोत्सर्ग, सङ्ग्रहेऽप्युपसम्पदे ॥५१३॥ उत्सर्गः ॥२०॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy