SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ भागमो श्रमणध. द्वारककृतिसन्दोहे सफलस्तस्य, निराशंसो दधाति यः। कषायेन्द्रिययोगानां, सलीनत्वं गतापमम् ५१४॥ देवताऽऽवजिता साधो-रुत्सर्गप्रभावतः। प्राप्ता कलहकाले च, कुद्धो मुनिरुपेक्षितः ॥५१५॥ उत्सर्गस्थो मुनिर्बाहु-बली मानाद्रिसंस्थितः । साध्वीभ्यां पहनी शिक्ष्यतां यातो, युगादीशप्रभोगिरा ॥५१६॥ दमदन्तस्य राजर्षेः, कायोत्सर्गो महायशाः । पाण्डवे कौरवे नैव, तापं रोष यतोऽगमत् ॥ ५१७ ॥ अर्जुनाय न चेत्क्रुद्धः, सप्तमानवघातिने । सुदर्शनस्तदोत्सर्गा-नष्टो यक्ष उपद्रवी ।। ५१८ ॥ मायी त्रिगाममध्यस्थ, उत्सर्गी क्षुल्लको मुनिः । निन्दामाप्तस्ततो धेहि, निष्र्कषायत्वमादरात् ॥ ५१९॥ सम्भृतिमुनिरुत्सर्गी, स्त्रीरत्नकेशमोहितः । चक्रीभूय निदानी स, गतः श्वभ्र विनिन्दितः ॥५२०।। चतुर्मासी स्थितः साधु-रुपवासी गुहामुखे। सिंहस्येन्द्रियवेगेन, बाधिता हास्यतां गतः ॥५२१ ।। क्रोधी नाशकरः प्रीते-नाद्विनयशून्यता । शठे न विश्वसेत्कोऽपि, लोभः सर्वभयावहः ५२२॥ मासोपवासक्षपणः, साधुः क्रोधप्रभावतः । चण्डकौशिकसर्पोऽभू-द्वीरदंशकरो हहा ! ॥ ५२३॥ मानाचारित्रमाप्यापि, दिवं गत्वा श्वपाकताम् । लेभे मेतार्यो वीक्ष्यैतन्माने संलेखना वरा ॥५२४ ॥ मायाप्रभावतस्तीर्थकरोऽपि वनिताऽभवत् । श्रीमल्ली तन्न कस्यापि, माया श्रेयस्करी भवेत् ॥५२५॥ निशीथं यावदाटकिं, सिंहकेशरमोदकान् । लिप्मुः साधुन ? तच्छ्य-स्त्यागाल्लोभस्य निस्तुलम् ॥५२६।। कर्माणि भवमूलानि, दूरमात्मश्रिता गुणाः । चतुर्गति' भ्रमस्ताव-द्यावत्प्राणी कषायितः ॥ ५२७ ॥ दुःखमूलो भवस्तस्य, मूलं कर्माण्यशेषतः। नेता तेषां महामोहः, कषायास्तत्स्वरूपिणः ॥५२८|| सम्यक्त्वमात्मनो रूपं, कषायैर्विनिगृह्यते । मिथ्यात्वेन भवो घोरो, जन्तुभिस्त्वनुभूयते ॥५२९॥ पौद्गलं सुखमिच्छद्भिरुपेक्ष्यात्मसुखासिकाम् । पापस्थानानि सेव्यन्ते, न कि मोहवशंवदैः१ ॥५३०॥ जैनेन्द्र शासनं बुद्ध्वा, निश्रेणि IN ॥२६१॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy