SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ तात्त्विक ॥११॥ गुणः किञ्चकुटुम्बकान्ताकायनिरपेक्षः क्षान्त्या दिगुणप्रवृत्तः कर्मावलीकषणनिष्णातः, न चायं विना धृति - संहननाभ्यां न तच्छिक्षकोऽप्यथाविध इति ॥ (३४) जितपर्षदित्यत्र जयनमुत्कर्षेण वर्त्तनं नत्वभिभवः, उपकारबुद्धयनुपपत्तेः ॥ (३५) जितनिवृत्त्यै कालिकोत्कालिकच्छेदसूत्रव्याख्या- स्यात्तथाचावमादौ तत्सत्त्वेऽपि न क्षतिः ॥ विषण्णो भवति ॥ (३६) प्रतिभा नवनवोल्लेखशालिनी प्रज्ञा. तस्या आसनलब्धत्वे चालनायां झटिति प्रत्यवस्थानसमर्थो भवति दार्शन्तिकार्थस्य च दृष्टान्तेन व्याख्याता स्यात् ॥ (३७) देशकुलादीनां समास: साधारणगुणत्वार्थः, तेनार्द्रकुमारादीनामव्याहतं व्याख्यातृत्वम् ।। कार्यकृत् संहननं द्वयोपेत एव कार्यकृत् प्रोत्साह्य संहननी' अधृतिमानपि धृतिमान् क्रियेत नत्वसंहननी प्रोत्साहनात् संहननी स्यादावश्यकं द्वयमपि तदवेक्षी व्याख्यातेति युतशब्दान्तता नं तु वदन्तता ॥ ( ३९ ) अनाशंसीत्यत्र शीलार्थणिन्विधानात्तच्छीलो न (३८) धृतेरिवर्णान्ताल्पस्वरत्वेऽपि संहननप्राधान्यात् तत्माक्, संहननवियुतायाः धृतेर्हास्ये पर्यवसानं, धृतियुत एव * (४०) अविप्रतारकत्वनिश्चय एव पारलौकिकानुष्ठानोक्तौ विश्वासः, नहि तदुक्तिर्व्यावहारिवृत्त्या ज्ञानेन परीक्ष्या ततो युक्तममायीति श्रोतृप्रवृत्तये चेदं तथाच नाङ्गारमर्दकादीनां व्याख्यानाभावः, 'किं एत्तो कट्ठेयर' मित्याद्युक्तेः सम्यगधिगतिरावश्यकी, सा च स्थिरसूत्रपरिपाटिकस्यैव अबाध्यव्याख्यार्थं चेदम् ॥ (४१) हितमितादिभाषका एव हि व्याख्यातार: न तु कुतर्ककृतो दुर्गमं सुगममित्युक्त्वा सुगमं विस्तार्य वक्तार विमर्शः ॥११५
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy