SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ - - णमोत्थु णं समणस्स भगवओ महावीरस्स । . तात्त्विकविमर्शः (१)जात्यायुभोगाविपाक इतिजार्तेहीनत्वं 'जम्म दुक्ख'- | सम्यग्दर्शनेत्यायकारिकोक्तिरपि योग्याऽतः, वायुतेजसोः । l मित्यायुक्तेर्जन्मनो दुःखहेतुत्वमाशंक्याह-सम्यग्दर्शनेत्यादि । दुःश्रद्धानत्वाद् यद्वा यथाऽन्त्ये आख्यानं तथा मोक्षस्य त (२) यद्यपि मोक्षस्वरूपज्ञानमावश्यकं तथापि तत्स्वरू- तन्मार्गापेक्षया आश्रवाद्यपेक्षया वा तथात्वात् पश्चादाHI पे पुरुषज्ञानकृतो विशेषः, मोक्षस्य मार्गे तु तज्ज्ञानादेव | ख्यानमत्र तत्त्वोद्देशे च ॥ तत्स्वीकारः तस्मादेव मोक्षस्याधिगतिरिति युक्तोऽस्य मार्ग- (३) सम्यक्त्वस्य तत्त्वार्थश्रद्धानकार्यकरशुभात्मपरिणास्योपदेशः, एवं च मोक्षतत्त्वस्याप्यन्ते उक्तिः सङ्गच्छते, मरूपत्वाद् व्रतात्पार्थक्यं, अतः सिद्धेषु व्रताभावेऽपि सम्य- DI तात्त्विक
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy