________________
112011
पृष्ठम् - पङ्किः अशुद्धम्
शुद्धम
०ति०
०चिति०
निर्यु तौ
निर्युक्तौ
सुराऽपि सूरोपि
OPTO
२५५
૨
२५९ ९
२.०
६
२६०
२६१
१२
२
२७६ १४
२७७
८
२७८ ३/४
२७९ ८
२८२
९
२८८ ३
२८९ ५
२८९ १२
२९१
१४
*
कुद्धो
सक्ति
दोग्ध्री
० मुज्झि०
तीर्थ
गुरारेव
चादेया,
निष्काश्य
मोह
चन्द्रण
क
क्रुद्धो
सक्तिः
द्रोग्ध्री
मुज्झि०
तीर्थपैः
गुरोरेव
चादेयाः,
निष्काश्यो
मोहः
चन्द्रेण
श्रीवर्धमान जिनस्तवनम्
(राग - गजल - कव्वाली) नमः श्रीवर्धमानाय प्रवर्धमानज्ञानाय ॥ टेक ॥ भवदावाग्निनीराय, मोहधूलीसमीराय ।
मेरुमहीधधीराय नमः श्रीवर्धमानाय ॥ १ ॥ देवोऽस्ति यो हि देवानां विबुधा यं नमस्यन्ति । देवेन्द्रादिमहिताय नमः श्रीवर्धमानाय ||२|| एकोऽपि हि नमस्कारः, कृतो यस्य जिनेन्द्रस्य ।
नरं नारीं च तारयति नमः श्रीवर्धमानाय ॥ ३ ॥ राजसिद्धार्थवंशाब्धि - समुल्लासे शशाङ्काय । त्रिशलादेवीतनयाय नमः
श्रीवर्धमानाय ॥४॥
सूर्यपुरे ताम्रपत्रा - गमीयमन्दिरं रम्यम् ।
तत्र विराजमानाय नमः श्रीवर्धमानाय ||५||
॥१८॥