SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ आममां द्वारककृति सदो ॥२१२३॥ सर्वकार्याणामादौ स्मायें एव पञ्चनमस्कारः । कृतपञ्च | तं नमसंती' तिवचनात देवकृतेः प्राबल्यात् गुणनिष्पन्ननाम्नो विशेषनिर्जराहेतुत्वाच्च प्रायशः प्रस्तुतनाम्नैव निर्देशस्तत्र । स च भगवान् 'पंचहत्थत्तरे' हस्तोत्तरासु - 'उत्तराफाल्गुनीषु च्यवनादीनां वस्तूनां जातत्वात् पञ्चहस्तोत्तरो, 'हुत्था' अभवत् 'तंजहा'' तद्यथा 'उत्तराहि चुए चड़ता गर्भ वकंते' उत्तराफाल्गुनीषु देवलोकाच्च्युतः च्युत्वा च देवानन्दागर्भे उत्पन्नः । ( अपूर्णा ) नमस्कारः कर्षति कल्पं, ततस्तद्वयाख्या- 'तेणं कालेणं' तस्मिन् काले वर्त्तनापरिणामक्रियापरापरत्वहेतुः सर्वोऽपि कस्तत्रापि अवसर्पिण्या चतुर्थारकमान्ते तत्रापि 'तेणं समए' तस्मिन् समये, केवलिमात्रगम्यो हि समय इति सर्वज्ञमूलत्वमस्य, भद्रबाहु स्वामिनस्त्वनुवादकाः । विपलेनापि परः सहस्रान् क्रोशान शब्दस्य गत्यागती दृष्ट्वा न समयस्याश्रद्धानं, च्यवनस्य सामयिकत्वाच्च समयपर्यन्तानुधावनं । तस्मिन् केवल समये 'समणे भगवं महावीरे' श्रमणो भगवान महावीरः 'भाविनि भूतवदुपचार' इति । भयभैरवेष्व- नमिउ नयनागिंद, नाभेयं सिद्धसागुठियरूवं । खरचलत्वात् परीषहोपसर्गाणां क्षान्त्या सहनात् प्रतिमानां यरमुणिजयसोमं इरियावहियाइ सासेमि || १ || देसेण जइवि पालनात् धीमत्त्वात् अरतिरतिसहत्वात् द्रव्यत्वात् वीर्यसम्प- गिहिणं, सामइयं इत्तरं किय तहवि । न लवन्ति पंडिया न्नत्वाच्च देवैः श्रमणो भगवान महावीर इति नाम्नः करिष्य इह. निरत्थयत्ता असुत्तुत्ता ||२|| तुन्भत्तो तुहऽवच्चं विसेसमाणत्वात् तथा नाम्ना प्रसिद्धः । पश्चाद्वा सूत्ररचनात् , देवावि | वयणिञ्जपहसमोयारी । अणवज्जजोगसेवणनिसे हमीहेइ साम ईर्यापञ्चाशिका (३४) ईर्याद्वापञ्चाशिका ॥२१९॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy