SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ पर्युषणा प्रभा पति IS ज्ञातं च नितशत्रोर्या, राज्ञी भद्रा रतिप्रमा । तस्या हारं | मृत्युभीतो नृपः पौर-युतश्चैत्यमिदं व्यधात् । स्ववृत्तान्तआगमो मुषित्वाऽदाद्, वेश्याय चण्डपिङ्गलः ॥२२॥ गृहीत्वा तं मथोदित्वा, मित्राय निर्गतस्ततः ॥३०॥ वने सुप्तं व्यधात् द्वारककृति | नृपश्चक्रे, शूलाभिन्नं मलिम्लुचम् । स्वनिमित्तां व्यथां युग्मं, विद्याधरीयमागतम् । औषधिभ्यां क्रमात् स्त्रीत्वं, सन्दोहे ज्ञात्वा, विमुच्यान्यनरान सका ॥२३॥ ग्राहयित्वा नमस्कारं, पुंस्त्वं च राजजन्मनः ॥३१॥ गतौ पद्मपुरे चत्ये, कृत॥२१८॥ निदान कारितस्तदा । प्रेत्याहं राजसूनुः स्यां, जातो नाम्ना स्त्रीत्वौ विमीलितौ । पुद्वेषिण्या समं रत्न-वत्या स्निग्धा पुरन्दरः ॥२४॥ वेश्याननान्निशम्याख्यां. स्वां जाति स्मृत- | च सा भृशम् ॥३२॥ परीक्ष्य तां निजं रूपं, वान् सदा । नमस्कारपरी जातो, राजासौ तदनु प्रजा ॥२५॥ स्तयोः । ज्ञात्वोदन्तं महादान-पूर्व तां दत्तवान मुदा ॥३३॥ नतेः प्रभावमसम-मिति ज्ञात्वा समित्रयुक। मुमुदेऽनुभवः आहूयास्थापयद् राज्ये, पिता सूनुं वधूयुतम् । स्वयं स्वीयः, पुष्टः कस्य न तुष्टये ॥२६॥ गतः क्रमात स प्रव्रज्यामादत्त, गुरोः श्रीगुणसागरात् ॥३४।। ग्लानी प्रतापमथुरां. यक्षायतनमध्यगाम् । मूर्ति स्तेनस्य नत्याप्ती, प्रवणां सिंह स्व-सूनुं राज्येऽभिषिच्य सः। आराधनां व्यधात् वीक्ष्य पृष्टवान् ॥२७।। अर्चकं स जगौ विद्धो, हण्डिकः सूरेः, पार्श्वे मृत्वा गतो दिवम ॥३८॥ रत्नवत्यपि तथा शूलया ललो । नतिं प्राग जिनदत्तास्याज, जलपानेच्छया मृत्वा, संगता ब्रह्मताविषे। च्युत्वा क्रमेण तो सिद्ध-मेष्यतो ततः ॥२८|| म्मरन् भावेन पश्चत्वं, गतः प्राप्तश्च यक्ष- नतिसंगतौ ॥३६॥ आस्तां भद्रं युग्मं, परं नागोऽपि ताम् । विकृत्य पर्वतं स्वीय, गुरुं व्यमोचयल्लघु ॥२९॥ नागेन्द्रतां नमस्कारप्रभावादवाप, सेत्स्यति च परत्रेति । ॥२१८॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy