________________
श्रमणो
आगमो. दारककृतिसन्दोहे
भगवाए
महावीरः
॥१८२।।
कल्याणकपञ्चकन्यैव व्याख्यानाच्च नैतच्छ्रद्धावान् कश्चनापि। कोटीसङ्घयनैकयोजनमानकलशादिसामग्रीसाधने शक्रान्त:श्रद्धानं सन्मार्गमलिनतापरिहारफलमेतन्मात्रमेवालमिति । करणवारिवाहप्लावनशङ्कां तदैवावबुद्धवान् , अङ्गुष्ठाग्रेण
गर्भस्थेनापि त्रिशलासिद्धार्थादीनां तथाविधस्नेहज्ञानं, मेरोश्चालनाच्च तामपनीतवान , तदवधेरेव महिमा । एवयेन तज्जीवनावधिगृहवासावस्थानप्रतिवन्धः । न च वाच्यं मेवामलकीक्रीडादिष्वप्यवधेर्नोपयोग इति। अवधिना संयतदीक्षाकालः स्वमातापित्रवसानकालश्च ज्ञातश्चेदवधिना निर- त्वस्य मनःपर्यायादिनेव प्रतिबन्धान परिणयनादिवाधाकर र्थकोऽभिग्रहः, न ज्ञातश्चेत् सत्यष्यवधिज्ञानेनुपयोगादवि- तदवधेः। इदं त्ववधेय-यत् भोगक्षय्यकर्मोदयप्रवृत्तस्तत्र सः मृश्यकारितापत्तिरिति। मातापित्रादिस्नेहदर्शनजातमोहोदय- निर्जरार्थमिति मुग्धः । तत्यागे स्वरसवाहित्वाद् भगवतः प्रभवोऽयमभिग्रहः, अवधिज्ञानं च न सततोपयोगवत् न अवस्थौचित्येन सर्वत्र सर्वेपि भगवन्तः प्रत्तिनिवृत्तिमन्त च यावज्ज्ञेयमुपयोगवत् । अत एव च तिर्यगसङ्ख्यद्वीप- इति तत्त्वं । तेनैकस्यैवावस्थान्तरमाप्य स्वीकारस्त्यागश्चोभयमपि समुद्रदर्शिनः शक्रस्य 'केवलकप्पं जंबूदी ओहिणा आभो- सङ्गच्छते, सङ्गच्छते च भगवतां भिन्ना भिन्नाः प्रवृत्तिनिएमाणे त्ति विशेषण सङ्गच्छते । मेरुशिखरे जिनं भगवन्तं वृत्तय इति । दीक्षाभवनात् प्रागेव दीक्षाभोगोऽप्यवधेः। अत महावीरं जन्माभिषेकाय नीत्वा कृतसमस्तमजनाभिषेकोप- एव च गार्हस्थ्येऽपि हिरण्यादित्यागा ब्रह्मचित्तादिवर्जनं, करणः कृततथाविधदिगष्टकसमकालाभिषेकयोग्यवृषभचतु- गार्हस्थ्येऽपि सर्वसावद्यपरित्यागप्रतिज्ञाया अभावाच्च स काकृतिके शकं समस्तमजनसामग्रीप्रयुक्ताशीतिलक्षयुत- | कालो गार्हस्थ्ये मनःपर्यायरहितश्च । चण्डकौशिकस्य प्राग्भ
॥१८॥