________________
१२०५॥
A रोधस्तु महाप्रयत्नजन्य एव । जातमात्रेण निजजन्ममहोत्सवे हान्यादिस्वभावं शक्यमिति न ज्ञातमिन्द्रणेतत् , यदुत-सामा- H श्रमणो आगमीजन्मरात्रावेव मेरुमूर्ध्नि क्रियमाणे योऽमगिरि प्रलयवात- | न्यवीर्या जीवाः साधनसामर्थ्यानुगसामर्थ्याः, महावीर्यास्तु
भगवान् द्धारककृतिवेगैरप्यकम्प्यं योजनशतसहस्रमानमिन्द्रान्तःकरणजातसंशय- | साधनसङ्क्रामितमहावीर्याः। यथा देवानां तृणाद्यपि प्रहर
| महावीरः सन्दोहे निरासायाकम्पयत्। न च तत्कालजातवालस्य तावन्मान- | णतया भवति। जिनास्तु सर्वकालीनाः सर्वास्ववस्थास्वपि
| मेरुसानुसञ्चालनमतिशयप्रयत्नं विना सम्भवेत् । संशयश्चेन्द्रस्य अपरिमितबला इति लोकानुभावमेनं ज्ञापयितुमेव चचालाम| योजनमाननालानां पञ्चविंशतियोजनोच्चद्वादशयोजनपृथुलानां राचलमन्तिमोऽर्हन् श्रमणो भगवान् महावीर इति । शिशु| कलशानामधिक्षेपे मेरुमूर्ध्नि स्थितस्य तदहर्जातस्य बालस्य भावे एव वर्तमानः श्रमणो भगवान् महावीर आमलकी
कैवावाच्या स्थितिर्भविष्यति, तथाभावे चास्मत्कृता भक्ति- | तरुपविष्टकं नागेशरूपधरं सुरं सुदूरमुत्सारयामास । भगवद्भारेषा देवानांप्रियत्वविधायिन्येव भवेत् , न तु देवानुप्रिये भीति- | पनायैव विहितं सप्ततालमानं सुरं तत्पृष्ठ्यारूढस्तथा भगवानसम्पादिनीतिहेतोः। न च कस्य कदा कस्मिन् कीदृशो वा संशय भिजधान यथा स सुरोऽपि महाव्यथाक्रान्तो भगवतो वीर्याइति नियमाभावात् कृतानेकजन्माभिषेकस्य ताग्विशिष्टा- तिशयं दृष्ट्वा महावीर इति नामोद्घोषयामास । स हि निर्जरो वधिमतोऽभिषेकार्थमेवामरगिरि विधाय मजनमहोपयुक्त- नाकिनाथकृतां 'बालभावे वर्तमानोऽप्यवालपराक्रमोऽनन्तसामग्रीमपरामरान् सहैव लात्वाऽऽगतस्य जन्माभिषेको- वीर्यो वीर' इति श्लाघां भगवतोऽसहमान एव वीरत्वपरीक्षाद्यतस्य कथं जातः ? इति । अवसर्पिणीप्रभावनितवीर्यशरीर- | र्थमागतः, स्वबलसर्वस्वेन परीक्षमाणो हताशो यदा जातस्तदा
॥२०५॥