________________
भागमो.
बारककृति
सन्दोहे
॥२०४॥
विधं व्यवहारं भगवता केवलवेदिना विज्ञप्तोपि नादरो | संयमधर्मेण मुक्तिमार्गचरमसोपानरूपां परमसंयमधर्मसाम
भ्रमणो विहितो निषेधे सर्वधर्मपरायणदेवव्रातकल्पोऽप्ययं नाट्यप्र- | ाश्रितामयोगितामधिजगामेति सर्वोत्कृष्टधर्मातिशयवानेव कार इति च विदित्वा । सूर्याभामरस्तु भाविभद्रश्वकार एव श्रमणो भगवान महावीर इति । ५।।
| भगवान् नाव्यमिति । ज्ञात्वैव च केवलोत्पादं केवलेन तन्निमित्तकमेव प्रयत्नश्च सकरणवीर्याख्यः, स च भगवतोऽनुपमत्वा
महावीर चन्दनवालामृगावत्योरुत्सूरं समवसरणे सूर्याचन्द्रमसोवि- | दतिशयवानेव। यद्यपि न कोपि वीर्यान्तरायस्य घातिकर्ममानाभ्यामुद्योतितेऽवतिष्ठन्ती मृगावती न गमनाय प्रेरिता, | त्वात् क्षयोपशमक्षयान्यतरावश्यकत्वात् संसारी मुक्तो वा चन्दनयाला तु महासाध्वीसमुदाययुतेति तदवस्थिति तत्र | विहीनो वीर्येण भवेत् । तत्राशरीरिणां मुक्तानामशरीरत्वान सस्मार। भगवान् जीवजातसंसारोद्धरणसमर्थ:. | देवेच्छामनोवाचामभाषान्न लेशतोपि सकरणवीर्य, किन्तु संयमधर्मरसिक इति स्कन्दकपरिव्राजकसन्मुखगमनं भग- | तेषामकरणमेव वीर्य । न च तद्वीयं वचनमात्रमिति, प्रकाश-A वतो गौतमस्यानुमेने, अनुमेने च महाशतकश्रमणोपासकस्य | हीने प्रदेशेऽपश्यतोपि चक्षुषस्तदा निष्फलत्वानभ्युपगमात् । धर्मध्वंसनायोत्थिताया निजायाः पल्या महाऽपराधेप्यव- | आत्मैव ह्यनन्तवीर्यस्वरूपः । निरावरणा एव च ते भगवन्त विज्ञानज्ञातभविष्यभवगतद्व्यतिकरोक्तिवतः शमनाय तद्- | इति । श्रमणो भगवान् महावीरस्तु करणवीर्याख्येन प्रयत्नेगृहे भगवता गमनं । यावज्जीवितं संयमधर्म समाराध्यानु- | नातिशयवतैव युक्तः । प्रथमं तावद् गर्भस्थोपि गर्भस्वभावभूय च दीर्घकालं वीतरागताश्चितां सर्वज्ञतां सर्वसंवररूप- | रूपाणि स्पन्दचलनैननानि मातुरनुकम्पार्थ रुरोध । स्वभाव- ॥२०४॥