________________
आगमोद्धारककृतिसन्दोहे
॥३४॥
गाथोक्तो व्रतकल्पः, न च छेदोपस्थापनीयं चारित्रं, नापि | पणाकल्पे श्रमणभगवन्महावीरस्य वर्षावाससङ्ख्यापार- IN
पर्षत्कल्पच तदर्थान्तरभूता यमा अपि तथापि शासनोपदिष्टव- | गणने ' अन्तरावासे वासावासंति' अंतरावासस्सेति च, तकल्पदेशकत्वादिदं विधिवद् व्रतारोपवचनं, आहुश्च भग- | कोऽर्थः ?, श्रमणभगवान् महावीरो हि ऋतुबद्धिकानष्टमा- HI
वाचनम् | वन्तो हरिभद्रसूरयः-'व्रतानि-हिंसादिनिवृत्तिरूपाणि अर्थतः | सान् पूर्णभद्रादिषद्यानेषु विहरन्नपि वर्षासु त्वावासान्तरेविधिवत्समारोप्य-सिद्धनमस्कारपूर्वकं विधिवत् आत्म- वास्थात्, अत एव श्रीभगवत्यां-तंतुवायसालाए एगस्थानि कृत्वा, अङ्गीकृत्येत्यर्थः । एतच्च स्वतीर्थयतिक्रमोप- देससि वासावासमुपागए'त्ति स्पष्टतया निर्दिष्टं, तथा च दर्शनपरं, न पुनरत्रायं स्थितक्रम' इति, आचार्य सिद्ध- | भगवतो महावीरस्य प्रथमोत्तराभ्यां प्रापि बसनस्यासेनोऽप्याह-"प्रतानि विधिना समारोप्य० हिंसादिनि- | न्यस्य वा कस्यचित् कल्पस्यावस्थितिः, पर्युषणाकल्पवृत्तिमातापनादिप्रतिज्ञा चाभ्युपगम्य, तानि व्रतानि अहिं- | सामाचारीसूत्राणां तत्त्वं तु स्पष्टतयैव साधुपारम्पर्यसादीनि वक्ष्यन्ते, विधिना वक्ष्यमाणानुपूा, आचारव्य- | प्रयोजनता सूचयदस्ति । तानि सूत्राण्येवं-' तेणं कालेणं वस्थार्थ, अत एव व्रतानीत्युक्तमिति"। श्रीसमवायाङ्गादिपाठ- | तेणं समएणं समणे भगवं महावीरे वासाणं सवीसइराए वदेव श्रीपर्युषणाकल्पसामाचारीगतोऽपि भगवतो महावीर- | मासे वासावास पज्जोसवेइ, से केणटेणं भंते ! एवं वुच्चइ स्य पर्युषणाकरणविषयकः पाठः वर्तमानशासनवर्तिसमस्त- | समणे० जओ णं पाएणं अगारीण अगाराई कडियाई साधुसामाचारीपदर्शनपर एवावसेयः, अत एव च तत्र पर्यु- | उकंपियाइ छण्णाई लित्ताई घट्ठाई मट्ठाई संपधूमियाई
॥३४॥