SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ॥२६॥ मागमो- IN कुले । न तृण्योषरभूमौ न, कणस्तद्वच्छठे वृषः ॥१०१॥ कद्धाद्दरं गतिस्त्राणं, मानिनो गिरि संवृतिः । विश्वपि । भ्रमणध. द्धारककृति- नास्ति तत्राणं, यन्मायाविनि योज्यते ॥१०२॥ शुद्धो मत्तः स्फुटां धत्ते, वाचं सदसि निर्भरां । मायावी ki II तु मृदुं वाच-मुक्त्वा हन्त्येव सज्जनान् ॥१०३॥ क्रोधी मानी भवेद्धर्माद्, दूरं धर्मविदुत्तमात् । मायी धर्म ध्वजी मसहस्रो सन्दोहे म कृत्यच्छलेद्वेश्या यथाऽभयम् ॥१०॥ चण्डकोशिकवत् क्रुद्धो, मानी बाहुबलेरिख। प्राप्त धर्म (कदाचित् ) सफलयेन्मायी तं का सर्वशस्त्यजेत् ॥१०५।। क्रुद्धस्य मानिनः शोधिं, छबस्था अपि सूरयः । दार्मायाविनं प्राप्य, शोधिदो नैव केवली ॥१०६॥ तस्माद्धर्मार्थिना माया, त्यजनीयाऽर्जवादरात्। ऋजुरेख मतो धर्मी, स्वर्गापवर्गसाधकः ॥१०७॥ क्रोधो धर्मस्य हन्त्याप्ति. मानो वाग्मिप्रवक्तृतां । मलिनीकरणी माया, लोभो लब्धं कृत व्यथेत् ॥१०८॥ माण्डलिको बली विष्णुश्चक्री देवः सुराधिपः । अस्माद्धर्माद्भवेयं द्राक्, चिन्तेति लोभविक्रिया ॥१०९॥ क्रोधेन निहतो धर्मो, मायया वा मदेन च । तद्विपाकं दर्शयित्वा, पुनरायाति सिद्धये ॥११०॥ भव्याभव्यैः कृतो धर्मो, गति | यच्छेत्परां दिवि। परं भ्रमिमनन्तानां, भवानां शामयेन लुप् ॥१११॥ सान्तः क्रोधो मदः सान्तो, मायापि मितसाध्यतः। अमितं प्रार्थयन् लोमो, लाभादेव प्रवर्धते ॥११२।। प्राप्तघाती मतः क्रोधो, मानो माया च देहिभिः । लोभो हन्ति K पुरा प्राप्त. तन्निदानी च धर्ममाक् ॥११३॥ लोमात्माप्ते धने राज्ये, कुटुम्बे शक्तिसञ्चये। तथा गृभाति, संसारं यतो स हिण्डेत शाश्वतम् ॥११४॥ अपूर्णः पूर्णतारूपो.लोभो लाभात् प्रवर्धते । विमानान्यपराण्यात्तुं.देवेन्द्रः कलहायते ॥११५॥ क्रोधाया विनिवर्तन्ते, लब्ध्वा श्रुत्यादिसाधनं। अयं तु नूनरूपेण, तत्राप्यामोति संस्थितिम् ॥११६॥ विषयेषु प्रवृत्तानां, क्रोधाद्या IA ॥१६॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy