________________
॥२६॥
मागमो- IN कुले । न तृण्योषरभूमौ न, कणस्तद्वच्छठे वृषः ॥१०१॥ कद्धाद्दरं गतिस्त्राणं, मानिनो गिरि संवृतिः । विश्वपि ।
भ्रमणध. द्धारककृति- नास्ति तत्राणं, यन्मायाविनि योज्यते ॥१०२॥ शुद्धो मत्तः स्फुटां धत्ते, वाचं सदसि निर्भरां । मायावी ki II तु मृदुं वाच-मुक्त्वा हन्त्येव सज्जनान् ॥१०३॥ क्रोधी मानी भवेद्धर्माद्, दूरं धर्मविदुत्तमात् । मायी धर्म ध्वजी
मसहस्रो सन्दोहे
म कृत्यच्छलेद्वेश्या यथाऽभयम् ॥१०॥ चण्डकोशिकवत् क्रुद्धो, मानी बाहुबलेरिख। प्राप्त धर्म (कदाचित् ) सफलयेन्मायी तं का सर्वशस्त्यजेत् ॥१०५।। क्रुद्धस्य मानिनः शोधिं, छबस्था अपि सूरयः । दार्मायाविनं प्राप्य, शोधिदो नैव केवली
॥१०६॥ तस्माद्धर्मार्थिना माया, त्यजनीयाऽर्जवादरात्। ऋजुरेख मतो धर्मी, स्वर्गापवर्गसाधकः ॥१०७॥ क्रोधो धर्मस्य हन्त्याप्ति. मानो वाग्मिप्रवक्तृतां । मलिनीकरणी माया, लोभो लब्धं कृत व्यथेत् ॥१०८॥ माण्डलिको बली विष्णुश्चक्री देवः सुराधिपः । अस्माद्धर्माद्भवेयं द्राक्, चिन्तेति लोभविक्रिया ॥१०९॥ क्रोधेन निहतो धर्मो, मायया वा मदेन च । तद्विपाकं दर्शयित्वा, पुनरायाति सिद्धये ॥११०॥ भव्याभव्यैः कृतो धर्मो, गति | यच्छेत्परां दिवि। परं भ्रमिमनन्तानां, भवानां शामयेन लुप् ॥१११॥ सान्तः क्रोधो मदः सान्तो, मायापि मितसाध्यतः।
अमितं प्रार्थयन् लोमो, लाभादेव प्रवर्धते ॥११२।। प्राप्तघाती मतः क्रोधो, मानो माया च देहिभिः । लोभो हन्ति K पुरा प्राप्त. तन्निदानी च धर्ममाक् ॥११३॥ लोमात्माप्ते धने राज्ये, कुटुम्बे शक्तिसञ्चये। तथा गृभाति, संसारं यतो स हिण्डेत शाश्वतम् ॥११४॥ अपूर्णः पूर्णतारूपो.लोभो लाभात् प्रवर्धते । विमानान्यपराण्यात्तुं.देवेन्द्रः कलहायते ॥११५॥ क्रोधाया
विनिवर्तन्ते, लब्ध्वा श्रुत्यादिसाधनं। अयं तु नूनरूपेण, तत्राप्यामोति संस्थितिम् ॥११६॥ विषयेषु प्रवृत्तानां, क्रोधाद्या IA ॥१६॥