SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ आगमी २४॥ नाशमाप्नुयुः । वर्धते लोभ आश्रित्य, तांश्छायेवापराहिकी ॥११७॥ स्नेहाद्यांश्छेत्तुमीशाः स्युः, क्रोधादीन् साईचित्ततः। श्रमणध तत्राप्ययं विशेषेण, वृद्धिमेति दुरुद्धरः ॥११८॥ क्रोधाद्याः पात्रमीक्षित्वो-दयं यान्ति न चान्यथा । अयं तु तन्तुजे दण्डे, सहस्री द्वारककृति- पठ्यामप्येति संस्थितिम् ॥११९॥ सतामपि दुरुच्छेदो, लोभो यद्दशमे गुणे । सूक्ष्मांशेनाप्यनुवृत्तः, क्षपकस्यापि KI सन्दोहे तिष्ठति ॥१२०॥ लोभो मोहे महामलो. यदसौ श्रेणिमस्तके । स्थितं, मुनीश्वरं कष्टा, गुणमाद्यं परं नयेत् ॥१२१॥ क्षेत्रवास्तुहिरण्यादि, त्यक्त्वोपेता मुनीशतां । दमयेत् सुखतस्त्वाद्यान, लोभस्तु धर्मसाधने ॥१२२॥ नतेः क्रुधः शमस्तस्याः, | स्यान्मानस्य समुन्नतिः । नाशोऽस्य बुद्धितस्तस्यां, मायावृद्धिस्त्वमानिकी ॥१२३॥ श्रुताभ्यासेन सा नश्येत् , स्याल्लब्धास्पदता पुनः । लोभस्य तत्कथं छेद्योऽयं दुरात्मा विनाश्रितिम् ॥१२४॥ क्रुद्ध मत्तं शठं कुर्यात्स्त्री स्वायत्त क्षणादपि । लोभस्तु बुद्धिमायाति, तामाश्रित्य तु सर्वशः ॥१२५॥ श्रुतं तपो गुणाः शीलं, समृद्धि परमां नयेत् । धर्मस्य चेन् मीलेल्लोभममानं KV वर्धयेद्भवम् ॥१२६।। क्रोधमानो सशाठ्यौ तु. सति वस्तुनि धावति । सत्स्वसत्स्वभिप्राय, बनीयाल्लोभ अर्जितम् ॥१२७॥ अव्यक्ताः क्रोधमानमाया, बाले वृद्ध रुजाऽऽतरे। लोभस्यैकस्य साम्राज्यं, गर्भारम्भेऽपि यः स्थिरः॥१२८॥ परपात्राणि पश्यन्ति, क्रुद्धो मत्तः प्रपञ्चकः । लोभ एकः स्वमाधार-मभिमैति निरन्तरम् ॥१२९॥ क्षान्त्या जयेत् क्रुधं मानं, मार्दवेन प्रपञ्चितां । ऋजुत्वेन त्रयोऽप्येतेऽगदास्तद्भावरोधनात् ॥१३०॥ उदितोऽनुदितो वाऽपि, न लोभो रुप्यते बुधैः । विनाऽऽत्मतत्त्वमग्नत्वं, यत् स सर्वपदार्थगः ॥१३१॥ लोभस्यान्तं स एवैति, यः स्यान्मोहाहवे जयी । संसारेऽसुभृतः सर्वे, लोभचकिवशंपदाः ॥१३२॥ देवपूजादिका धर्मा, अनुष्ठानप्ररोहिणः । कार्यकारणरूपस्तु, कषायाणां जयो वृषे ॥१३३॥ कषायाणां ॥२४॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy