SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आगमो द्वारककृति सन्दोहे १८०॥ कर्मविषयत्वात्, व्याख्याकाराभिप्रायेणान्ययूथीयब्राह्मण- रात्रौ वासः, अधमतमसङ्गमसुरकृतातिघोरा विनिन्द्योपसर्गवर्गागदक्षिणाद्रव्यनृपादिपृष्टकूपादिविषयत्वात्, ग्रन्थकारोक्त्या च मेऽपि अपराभवो बुद्धेः, कौशाम्ब्यां गृहीततीत्राभिग्रहस्य. सुभटानां शस्त्रार्पणविषयत्वात् । अत्र त्वनुकम्पाविषयं भ्रमणं, जीवतोर्मातापित्रोगृहावस्थानमिति तस्य भगवतस्तथादानं सातिशयज्ञानवांश्च भगवान्। तादृग्दानदायिनोऽप्य विधबुद्धिमत्ताया अनेकानि लोकख्यातान्युदाहरणानीति । स्य देवदूष्यस्य निष्प्रयोजनस्य तु स्वकल्परक्षणानुकम्पासा - मतिज्ञानापेक्षया श्रमणापरपर्यायसमणस्य हेतुत्वं सन्धनोभयबुद्धया नासङ्गतं कृतत्वात् । गोशालकस्य तथाविधा - मतेरिति । श्रुतापेक्षया तु जाताष्टवर्षमात्रस्याध्यापक - योग्यस्य भाव्यनर्थकारकस्यापि स्वीकारप्रत्रज्यादिकरणं मनोगतपुरन्दर पृष्टपदार्थप्रचयम तिपादनं, स्वातिदत्ताय च को वैश्यायनकृतजीवितान्तोपसर्गनिवारणं, भूतभवद्भविष्यद्रोहि झात्मेत्यादीनां प्रश्नप्रथानां सन्तोषतत्यवधि समाधानं, Its नानुकम्पामार्गमतीताः । अन्यथा सर्वेषां दुःखिनां उत्पलाय च स्वप्नदशकस्य लाभेऽज्ञातस्वप्न फल प्रकाशनं, म्रियमाणानां च प्राम्बद्धस्वस्वपापफलभोगित्वान्न कुत्राप्य- गोशालकाय तथाविधाय वचनविपर्यासबद्धकक्षायाप्यज्ञानि हिंसायाः कृतिर्यतनाकृतिश्च स्यात् । प्रतिबुद्धस्य चंण्डको ताभ्रमनिवारणाय सप्ततिलोत्पत्ते निवेदनं मतान्तरेण तस्मादेव i शिकस्याहेः सहस्रारीयसुरगति यावत् तत्रैव कायोत्सर्गेणा- हेतोः सर्वानुभूतिसुनक्षत्रश्रमणयोः स्वस्य च तथाविधानर्थवस्थानं, तत्प्रतिबोधार्थमध्वना तेनैव तत्र गमनं च शूलपाणि- हेतुकाया अपि तेजोलेश्याया उदाहृतिः । भगवतः यक्षस्य प्रतिबोधाय ग्रामलोकतत्पूजकनिषेधेऽपि तदायतने | श्रीमतो महावीरस्य भवान्तरागतावधिज्ञानवत्वेन च श्रमणो भगवान् महावीर : ॥ १८० ॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy