SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ ॥२६४॥ आगमो- II निदाने तो, मुक्तौ पुर्या विनिर्गतौ ॥ ५६५ ॥ आश्वस्तो गौतमो वीर-प्रभुणा खिन्न आगतः। चिरसंसृष्टवाक्येन, तद्वचा- / श्रमणध द्वारककृति- महिमा महान् ॥५६६॥ श्रीजम्बूवचसा बुद्धः, प्रभवः सम्पतिर्नृपः । सुहस्तिवचसा भूपः, कुमारो हैमवाक्यतः ॥५६७ ॥ Ki मसहस्री स वचःसंलीनताभेद-स्तपसां सदसद्भिदे। प्रवृत्त्या विनिवृत्या च, हेतू कर्मक्षये परे ॥५६८॥ व्यवहारो महान काया-लोके लोकोसन्दोहे त्तरेऽपि च । तीव्रया शिक्षया लोकः, शिक्ष्यते कायजे वधे॥२६९॥ ये कुर्वन्ति वधं नृणां, तेषां देहान्तदण्डनं । अस्पृश्यास्ते मता लोके. घ्नन्ति ये महिषादिकान् ॥ ५७० ॥ अपूर्णेन्द्रियकीटादि-बधे पापं मतं परैः । गायत्र्या शोधनीयं च, गीतं तेषां महर्षिभिः ॥ ५७१ ॥ यथास्थं (स्थ) शासनं जैन, जीवान् षडपि कायिकान् । इच्छंस्तेषां विघातादौ, प्रतिक्रमणपूर्वकम् ॥ ५७२ ॥ पूर्वार्धादितपः दत्ते, पायश्चित्तपदे परं । कायादिजे महाघाते, पाराश्चिकमपीरितम् ॥ ५७३ ॥ युग्मम् ॥ अर्थ दुश्चिन्तने स्वस्य, वाचि तस्य सुहृद्यपि । काये सम्बन्धिवर्गेऽपि, वधादेः परसंश्रितेः ॥५७४॥ मुनीनां निरवद्यानां, मानसे दुरिते वृथा । दुष्कृतं वाचि कायस्यो-त्सर्गस्तनुकृते महत् (तपः) ॥ ५७५ ॥ कुस्वमादिभवे पापे, श्वासमाना समुत्सृजिः । कायिक तु परं पापे, प्रायश्चित्तं श्रुते मतम् ।।५७६।। चत्वारो नरके मार्गा, महाजीववधाश्रयाः। बहुधा कायसम्बद्धा, विद्वन ! कायं समावृणु ॥५७७।। कायाधीनं मनो यस्माद्भवत्यभ्यस्तचिन्तनं । सङ्कल्पो नाश्रुतार्थेषु, तत्कायं संदृणु प्रधीः ।।५७८|| व्यवहारं वचः कुर्यात , कायाभ्याससमादृते । न मनो न वचोऽज्ञात-दृष्टेऽर्थे कस्यचित्पुनः ।।५७९।। मनो व्याप्रियते प्रीत्यप्रीत्यो क्त परार्थिका । कायस्त जीवने सर्व-जीवानां स यतो भवेत ॥५८०॥ वाधने मनसा बाधा. न वाचा त समर्थनात आकृष्य बुद्धया कायात्तु, जीवं व्यथत आर्तभाक् ॥२८११॥ नायोगितां मनोवाचो-रोधे प्रामोति केवली । रुढे काये लभेनेनां, 31- ॥२६४॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy