SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ आगमो द्वारककृति सन्दोहे ॥२६५॥ ततो बन्धनविच्युतिः ॥ ५८२॥ सर्वथा काय निर्मोक्षो, मोक्षः शिवपदं ततः । अकाय एव चिद्रूपोऽनाबाधोऽनन्तष्टक् सदा ॥ २८३ ॥ प्राणानां दशकं काये, मरणं तद्वियोगतः । न कायरहितः कश्विन्मनोवाग्धारकोऽसुमान् ||५८४ ॥ न मनस्यात्मा न वाच्यात्मा तिष्ठति ध्रुवमन्वहम । आत्मा काये क्षीरनीर - न्यायसम्बद्धताऽनयोः ।। ५८५ ।। कायसंलीनतां धेहि, ततः कर्मक्षयः परः । रोधे तस्याप्नुयाल्लाभं, निर्जरायाः समन्ततः ॥ ५८६ ॥ इतीदं षड्विधं बाह्यतपो बाह्यजनेक्षितं । अन्यैरनुकृतं कार्या- दान्तरं नाममात्रतः ॥ २८७॥ अभ्यन्तरं तपो जैन - मतमाश्रित्यं जायते । यत्कर्मरजसां शुद्धि-र्नाभ्यन्तरतपोऽन्तरा ॥२८८ ॥बाह्यात्सकामा शमिनां, निर्जराऽभ्यन्तरोद्भवात् । अकामा केवलात्तस्माद्वाद्यान्मिथ्यादृशामपि ।।५८९ ।। चतुर्थादितपो बाह्य, स्यादाचार्याद्यनुज्ञया । सदृशां तेन नियमाद्राह्यं कामितसिद्धिदम् ।। ५९० ।। आराधकाः परत्रापि बाह्यात्सम्यग्दृशो नराः । कुर्वन्तस्तापसाद्यास्त-न तथा लेशमात्रतः ।। ५९१ ।। बाद्यं विपक्षवाञ्छातस्तदनिच्छाभवं तथा । पौगलेच्छोद्भवं वा - ततोऽकामापि निर्जरा || ५९२ || पृथकर्माणि जीवाश्व, मत्वेति पापनुत्तये । अभ्यन्तरं तपः पाप - च्छिदार्थ जिनशासने ॥ ५९३ ॥ मोक्षमार्गे प्रवृत्ताय, परेभ्यस्तत्प्रदेशिने । प्रतिकार्यमनुज्ञाप्यं, पापच्छिद्रादिमं तकत् ५९४॥ मिथ्यादुष्कृतदानादि - दशमान्तं यदुद्दिशेत् । गुरुस्तत्क्रियते भावा - च्छिष्येणात्मविशुद्धये ॥ ५९५ || विनयाद् गुरुपादानां प्रायश्चित्तविशुद्धता । मोक्षमार्गप्रयाणाई - ज्ञानादीनां च लम्भनम् ॥ २९६ ॥ उद्युक्तो विनये साधु-रवश्यं मुक्तिकामिनां । वैयावृत्ये यतेतादौ प्रतिपातेन वर्जिते ॥ ५९७॥ यथाकालं विशुद्धात्मा, सूत्राध्ययनमाचरेत् । न स्वाध्यायसमं साधो - स्तपः कर्मक्षयोद्धुरम् ||५०८ || अकालेऽप्यध्ययनस्य शुभे ध्याने समाश्रयेत् । ध्यानमेव श्रमण धर्मarat ॥२६५॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy