________________
आगमो
द्वारककृति
सन्दोहे
॥२८॥
॥८४६॥ पाठशालानिभं जैन, शासनं देशितं जिनः । शिक्षा च सिद्धिसाध्याऽच्या, देशिता जिननामतः॥८४७॥ शिक्षकाणां, HI भ्रमणधयथाऽभावे, पाठशाला यथाफला । तथा सिद्धिपथोऽभावे, गुरोर्वासात्कुले विना ।। ८४८ ॥ अर्थाभावे समं सूत्रं, निःस्वाद मसहस्त्री रेणुपुजवत् । अनुयोगकृतो मुख्या, आचार्या गच्छवासिनाम् ॥८४९॥ विना सूत्रं तदर्थानां, ग्रहोऽबद्धो मणिवजः । यथा तथात्र सूत्राणां, ग्राहका वाचकाः स्मृताः ॥ ८५० ॥ शैक्षा ग्लाना जराजीर्णा, असहा धृतिवर्जिताः। मोक्षवानुयान्त्येब, सहायैः साधुभिवृताः ॥ ८५१ ॥ तदेवं गुरुतत्त्वस्या -राधना मोक्षगामिता। वसतो गुरुकुले स्या-दतो धर्मोऽयमन्तिमः ॥ ८५२ ॥ सैन्यं जयार्थमुघच्छ-यथाऽऽदेशं चम्पतेः । वर्त्तते प्राप्य नर्ते तं, गुरोर्वाक्यं तथा मुनिः ॥ ८५३ ॥ स्वच्छन्दा सैनिका नष्टा, अबद्धा अभिमानगाः । गुरुतन्त्रः सधर्मार्थोऽमानो गुरुकुले वसेत् ॥८५४॥ बहुमानयुता भक्ति-र्लजा प्रीतिः सदा मुनेः । गुरुसेवाफलं वासे, लता कल्पस्य का परा ॥ ८५५ ।। स्वस्याप्तिर्न गुरुत्वस्य, क्षीणमोहत्वभाविनः । यायत्तावद्भवेत्साधुगुरुतन्त्रोऽव्ययाध्वने ॥ ८५६ ॥ सामायिकं समस्तानां, गुणानां बीजमुश्यते । आदावन्ते च भतेऽस्य, पदं सम्बुद्धये गुरोः ॥८५७॥ सामाचारीच्छाकारादि-विनयादिगुणादरः । गुरुतन्त्रः सदा साधो-मोक्षमार्गप्रसाधनम् ॥८५८॥ दिनं रात्रिमहोरात्रं, श्रावकः पौषधं सृजन् । बहुवेलेन तन्त्र स्वं, त्यजेत् किं न तदा मुनिः ॥८५९॥ वृतिर्यथा पशूनां स्या-म । स्वातन्त्र्यभिदेऽवनात् । सिंहादिभ्यस्तथाचार्यः, साधोः कर्मभयावनात् ॥ ८६०॥ स्वाच्छन्द्रं न हि धर्मोक्तौ, गोचरे दीक्षणे पदे । साधोर्यदुच्यते प्राच्या-चार्यमार्गानुवर्तनम् ॥ ८६१ ॥ मुनिर्मोक्षाध्वपान्थः स्यान्, मोक्षाध्या शास्त्रसाधनः । शास्त्राण्याचार्यसात्तस्मादात्मानं विनयेद्गणे ॥८६२॥ आरोग्यार्थी यथा वैद्य-प्रोक्तां नातिबजेत्क्रियाम्
IDII ||२८॥